लोचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोचनम्, क्ली, (लोचतेऽनेनेति । लोच + ल्युट् ।) चक्षुः । इत्यमरः ॥ तस्य शुभाशुभलक्षणं यथा, -- “वक्रान्तैः पद्मपत्राभैर्लोचनैः सुखभागिनः । मार्जारलोचनैः पापो महात्मा मधुपिङ्गलैः ॥ क्रूराः केकरनेत्राश्च हरिणाक्षाः सकल्मषाः । जिह्मैश्च लोचनैः क्रूराः सेनान्यो गजलोचनाः ॥ गम्भीराक्षा ईश्वराः स्युर्मन्त्रिणः स्थूलचक्षुषः । नीलोत्पलाक्षा विद्वांसः सौभाग्यं श्यावचक्षु- षाम् ॥ स्यात् कृष्णतारकाक्षाणामक्ष्णामुत्पाटनं किल । मण्डलाक्षाश्च पापाः स्युर्निःस्वाः स्युर्दीर्घ- लोचनाः ॥ दृक् स्निग्धा विपुला भोगे अल्पायुर्नाभि- रुन्नता । विशालोन्नता सुखिनो दरिद्रा विषमभ्रुवः ॥” इति गारुडे ६५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोचन नपुं।

नेत्रम्

समानार्थक:लोचन,नयन,नेत्र,ईक्षण,चक्षुस्,अक्षि,दृश्,दृष्टि,गो

2।6।93।1।1

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

अवयव : नेत्रमलम्,नेत्रकनीनिका,अश्रुः,अक्षिलोमन्,नेत्रच्छदः

सम्बन्धि2 : अश्रुः,नेत्रप्रान्तः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोचन¦ न॰ लोच्यतेऽनेन लोच--करणे ल्युट्।

१ नेत्रे अमरः। भावे ल्युट्।

२ दर्शनक्रियायाम्। युच्।

३ दर्शने

४ आ-लोचने च स्त्री टाप् अमरः।

३ महाप्राणिकीटे स्त्रीराजनि॰ ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोचन¦ n. (-नं)
1. The eye.
2. Seeing, looking. f. (-ना) A goddess of the Jainas. E. लोच् to see, ल्युट् or युच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोचन [lōcana], a. (-नी f.)

Illuminating, brightening.

Visible. -नम् [लोच्यते$नेन लोच्-करणे ल्युट्]

Seeing, sight, viewing.

The eye; शेषान् मासान् गमय चतुरो लोचने मीलयित्वा Me.112. -Comp. -अञ्चलः a corner of the eye.-आपातः a glance. -आवरणम् an eyelid. -गोचरः, -पथः, -मार्गः the range of sight, sphere of vision. -परुष a. hideous in appearance; लोचनपरुषं कमपि पुरुषं ददर्श Dk. 1.2. -हिता blue vitriol.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोचन mfn. illuminating , brightening BhP.

लोचन m. N. of an author Cat.

लोचन f( आor ई). N. of a Buddhist goddess Dharmas. 4

लोचन n. ( ifc. f( आ). )" organ of sight " , the eye MBh. Ka1v. etc.

लोचन n. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=लोचन&oldid=504030" इत्यस्माद् प्रतिप्राप्तम्