इत्थम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थम्¦ अव्य॰ इदम् + थमु।

१ इदंप्रकारे इत्थम्भावः इत्थम्भूतः।

२ अनेन प्रकारेणेत्यर्थे च
“इत्थसमसुंविलपन्तममुञ्चत्” नैष॰।
“इत्थं रतेः किमपि भूतमदृश्यरूपम्” कुमा॰
“इत्थं व्रतंधारयतः प्रजार्थम्” रघुः।
“इत्यमाराध्यमानोऽपि” कुमा॰
“इत्थ क्षितीशेन वसिष्ठधेनुः” रघुः।
“सिद्धाप्रयोगे एतस्मिन्उपपदे णमुल्। इत्थङ्कारम् इत्थम्भावमित्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थम्¦ ind. Thus. E. इदम् this, deriv. irr. with थमु aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थम् [ittham], ind. Thus, so, in this manner; इत्थं रतेः किमपि भूतमदृश्यरूपम् Ku.4.45; इत्थंगते under these circumstances, such being the case; इत्थंगते किमस्माभिः करणीयम् Ś.4; R.9.81. -Comp. -कारम् ind. in this manner. -भूत a.

so circumstanced, being in this state, being thus; ˚आख्याने P.I.4.9; Me.96; Ku.6.26; Ś.3.5; कथ- मित्थंभूता M.5, K.146.

true or faithful (as a story).-भावः being thus endowed, having these qualities.-विध a.

of such kind.

endowed with such qualities.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थम् ind. (fr. इद्See. Pa1n2. 5-3 , 24 ), thus , in this manner RV. AV. TS. R. S3ak. etc. ; ([ cf. Lat. item.])

"https://sa.wiktionary.org/w/index.php?title=इत्थम्&oldid=224289" इत्यस्माद् प्रतिप्राप्तम्