इक्षुदण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुदण्ड¦ पु॰ इक्षुर्दण्ड इव दण्डकारे दीर्घेक्षौ इक्षुयष्टिरप्यत्र स्त्री

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुदण्ड¦ n. (-ण्डं) The stem or cane of the Saccharum officinale, the sugar-cane. E. इक्षु and दण्ड a staff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुदण्ड/ इक्षु--दण्ड n. the stem or cane of the Saccharum Officinale.

"https://sa.wiktionary.org/w/index.php?title=इक्षुदण्ड&oldid=491682" इत्यस्माद् प्रतिप्राप्तम्