इक्षुकीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकीय¦ त्रि॰ इक्षवः सन्त्यस्मिन् छ नडा॰ कुक् च। इक्षु-युक्ते देशे तत्र भवः अण् विल्व॰ छंस्य लुक्। ऐक्षुकस्तत्रभवे त्रि॰ स्त्रियां ङीप्। [Page0910-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकीय mfn. ( Pa1n2. 4-2 , 31 ) abounding in sugar-cane (as a country or region).

"https://sa.wiktionary.org/w/index.php?title=इक्षुकीय&oldid=491675" इत्यस्माद् प्रतिप्राप्तम्