इत्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थम् [ittham], ind. Thus, so, in this manner; इत्थं रतेः किमपि भूतमदृश्यरूपम् Ku.4.45; इत्थंगते under these circumstances, such being the case; इत्थंगते किमस्माभिः करणीयम् Ś.4; R.9.81. -Comp. -कारम् ind. in this manner. -भूत a.

so circumstanced, being in this state, being thus; ˚आख्याने P.I.4.9; Me.96; Ku.6.26; Ś.3.5; कथ- मित्थंभूता M.5, K.146.

true or faithful (as a story).-भावः being thus endowed, having these qualities.-विध a.

of such kind.

endowed with such qualities.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थ n. in astron. = ? VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=इत्थ&oldid=224283" इत्यस्माद् प्रतिप्राप्तम्