हठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठ, कीलबन्धे । बलात्कृतौ । प्लुतौ । इति कवि- कल्पद्रुमः ॥ (भा०-पर०-सक-प्लुतौ अक०- सेट् ।) कीले वन्धः कीलबन्धः । हटति छागं कीले बध्नाति इत्यर्थः । कातन्त्रादौ बलात्कार- मात्रे । हठति परचक्रं बली । इति दुर्गादासः ॥

हठः, पुं, (हठ + पुंसीति घः ।) बलात्कारः । इत्यमरः । २ । ८ । १०८ ॥ प्रश्नी । इति मेदिनी ॥ (हठयोगः । यथा, हठयोगप्रढीपिकायाम् । १ । १० । “अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानामाधारकमठो हठः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठ पुं।

बलात्कारः

समानार्थक:प्रसभ,बलात्कार,हठ,प्रसह्य

2।8।108।2।3

विस्फारो धनुषः स्वानः पताहाडम्बरो समौ। प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठ¦ कीलबन्धे सक॰ बल त्कारे प्लुतौ च अक॰ भ्वा॰ पर॰ सेट्। हठति। अहाठात्--अहठात्।

हठ¦ पु॰ हठ--अच्। बलात्कारे अमरः

२ प्रश्न्याञ्च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठ¦ m. (-ठः)
1. Violence.
2. Oppression.
3. Rapine. mf. (-ठः-ठी) An aquatic plant, (Pistia stratiotes.) E. हठ् to treat with violence, aff. अच् | The instrumental and ablative singulars, “हठेन” and “हठात्” are used as indeclinables in the sense of “forcibly,” “violently,” “suddenly.”

हठ (ट) पर्णी¦ f. (-र्णी) An aquatic plant, (Vallisneria ocatandra.) E. हठ Pistia, पर्ण a leaf.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठः [haṭhḥ], 1 Violence, force.

Oppression, rapine.

Obstinacy.

Absolute necessity.

Going in the rear of an enemy.

Pistia Stratiotes (आकाशमूली).

An unexpected gain; अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः । तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥ Mb.3.32.16 (com. अचिन्तितस्यातर्कितस्य च लाभो हठः). (हठेन and हठात् are used adverbially in the sense of 'forcibly', 'violently', 'suddenly', 'against one's will'; अम्बालिका च चण्डवर्मणा हठात् परिणेतुमात्मभवनमनीयत् Dk.; वानरान् वारयामास हठेन मधुरेण च Rām. -Comp. -आदेशिन् a. prescribing forcible measures against. -आयात a. absolutely necessary, indispensable. -पर्णी moss. -बुद्धिः the belief in the unexpected gain (without doing any effort); तथैव हठदुर्बुद्धिः शक्तः कर्मण्यकर्मकृत् Mb.3.32.15. -योगः a particular mode of Yoga or practising abstract meditation, (so called, as distinguished from राजयोग q.v., because it is very difficult to practise; it may be performed in various ways, such as by standing on one leg, holding up the arms, inhaling smoke with the head inverted &c.). -वादिन् m. one using force obstinately; दुर्ग्राह्यविद्विषद्दुर्गग्राहिणा हठवादिना Śiva B.31.59. -वादिकः a चार्वाक type person; see हठबुद्धिः (प्राग्जन्माभावात् अकृतमेवोप- स्थास्यतीति वदन्); Mb.3.32.13. -विद्या the science of forced meditation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठ m. violence , force( ibc. , एन, and आत्, " by force , forcibly ") R. Ra1jat. Katha1s. etc.

हठ m. obstinacy , pertinacity( ibc. and आत्, " obstinately , persistently ") Pan5cat. Katha1s.

हठ m. absolute or inevitable necessity (as the cause of all existence and activity ; ibc. , आत्, and एन, " necessarily , inevitably , by all means ") MBh. Ka1v. etc.

हठ m. = हठ-योगCat.

हठ m. oppression W.

हठ m. rapine ib.

हठ m. going in the rear of an enemy L.

हठ m. Pistia Stratiotes L.

"https://sa.wiktionary.org/w/index.php?title=हठ&oldid=506045" इत्यस्माद् प्रतिप्राप्तम्