ऐन्द्रलुप्तिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रलुप्तिकः, त्रि, केशघ्नरोगविशिष्टः । टेको इति भाषा । तत्पर्य्यायः । खल्लीटः २ खलतिः ३ । इति भूरिप्रयोगः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रलुप्तिक¦ mfn. (-कः-की-कं) Afflicted with falling of the hair or morbid baldness. E. इन्द्रलुप्त falling of the hair, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रलुप्तिक [aindraluptika], a. (-की f.) Affected with morbid baldness of the head.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रलुप्तिक mfn. (fr. इन्द्र-लुप्त) , afflicted with morbid baldness of the head L.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रलुप्तिक&oldid=494099" इत्यस्माद् प्रतिप्राप्तम्