इक्षुकुट्टक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकुट्टक¦ पु॰ इक्षून् कुट्टयति कुट्ट--शिल्पिनि क्वुन्

६ त॰। इक्षुच्छेदके गुडकारके कृषीवलभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकुट्टक/ इक्षु--कुट्टक m. a gatherer or reaper of sugar-cane Un2.

"https://sa.wiktionary.org/w/index.php?title=इक्षुकुट्टक&oldid=491676" इत्यस्माद् प्रतिप्राप्तम्