जनश्रुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनश्रुतिः, स्त्री, (जनेभ्यः श्रुतिः श्रवणम् ।) सत्य- मसत्यं वा लोकप्रवादः । तत्पर्य्यायः । किंव- दन्ती २ । इत्यमरः । १ । ६ । ७ ॥ (यथा, आर्य्यासप्तशत्याम् । ३६५ । “पुंसां दर्शय सुन्दरि ! मुखेन्दुमीषत्त्रपामपाकृत्य । जायाजित इति रूढा जनश्रुतिर्मे यशो भवतु ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनश्रुति स्त्री।

लोकप्रवादः

समानार्थक:किंवदन्ती,जनश्रुति,वार्ता

1।6।7।1।4

समस्या तु समासार्था किंवदन्ती जनश्रुतिः। वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनश्रुति¦ स्त्री जनेभ्यः श्रूयते श्रु--क्तिन्। सत्यासत्य-साधारणलोकप्रसिद्धायां किंवदन्त्याम् अमर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनश्रुति¦ f. (-तिः) News, tidings, intelligence. E. जन mankind, and श्रुति that which is heard. जनेभ्यः श्रूयते श्रु-क्तिन् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनश्रुति/ जन--श्रुति f. rumour , news Ra1jat. vii , 133.

"https://sa.wiktionary.org/w/index.php?title=जनश्रुति&oldid=377726" इत्यस्माद् प्रतिप्राप्तम्