रक्तघ्नी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तघ्नी, स्त्री, (रक्तं हन्तीति । इन् + टक् । ङीष् ।) दूर्व्वाविशेषः । गा~ठिया दूर्वा इति भाषा ॥ यथा, “महौषधिश्च गोलोम्यां रक्तघ्नी रक्तपित्तहा ॥” इति शब्दचन्द्रिका ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तघ्नी/ रक्त--घ्नी f. a kind of दूर्वाgrass L.

"https://sa.wiktionary.org/w/index.php?title=रक्तघ्नी&oldid=387600" इत्यस्माद् प्रतिप्राप्तम्