दीपक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपकम्, क्ली, (दीपयतीति । दीप् + णिच् + ण्वुल् ।) वाक्यालङ्कारः । दीप्तिकारके, त्रि । इति मेदिनी । के, १०४ ॥ कुङ्कुमम् । इति शब्दरत्नावली ॥ * ॥ वाक्यालङ्कारस्य लक्षणं यथा, -- “पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् । एकधर्म्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ॥ अप्रस्तुतप्रस्तुतयोर्दीपकन्तु निगद्यते । अथ कारकमेकं स्यादनेकासु क्रियासु चेत् ॥ यथा, माघे । बलावलेपादधुनापि पूर्ब्बवत् प्रसाध्यते तेन जगज्जिगीषुणा । सती च योषित् प्रकृतिश्च निश्चला पुमांसमभ्येति भवान्तरेष्वपि ॥” इति साहित्यदर्पणे । १० । ६७ ॥ अपि च काव्यचन्द्रिकायाम् । “जातिक्रियागुणद्रव्यवाचकेन पदेन तु । एकत्र वर्त्तिना सर्व्ववाक्यार्थो दीपकम्भवेत् ॥” यथा, -- भ्रमद्भ्रमरझङ्कारपुंस्कोकिलकलध्वनिः । मन्दचन्दनवातोऽपि हरन्ति हृदयं नृणाम् ॥”

दीपकः, पुं, (दीपयति जठराग्निमिति । दीपि + ण्वुल् ।) यमानी । इति रत्नमाला ॥ (गुणा- श्चास्य यमानीशब्दे ज्ञेयाः ॥) लोचमस्तकः । इति शब्दरत्नावली ॥ दीपः । (यथा, ब्रह्माण्ड- पुराणे । “विष्णुवेश्मनि यो दद्यात् कार्त्तिके मासि दीपकम् । अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः ॥”) येन पक्षिणान्ये पक्षिणो गृह्यन्ते सः । इति हेमचन्द्रः । ४ । ४०८ ॥ वाज् इति शिकरा इति च भाषा । रागविशेषः । अयं हनूमन्मते षड्रागेषु द्वितीयरागः । सूर्य्यनेत्रान्निर्गतः । अस्य जातिः सम्पूर्णा । गृहन्तु षड्जस्वरः । गान- समयस्तु ग्रीष्मर्त्तौ मधाह्नः । अस्य रूपं यथा । वर्णो रक्तः । वस्त्रं पाटलवर्णम् । गलभूषणं बृहन्मुक्तामाल्यम् । मत्तहस्त्यारूढोऽयम् । बहु- स्त्रीपरिवृतश्च । कस्यचिन्मते । लज्जया दीप- निर्व्वापणेनान्धकारमयं गृहं कृत्वा स्त्रीभी रमते । अस्य रागिण्यः पञ्च यथा । देशी १ कामोद् २ नट् ३ केदारा ४ कानरा वा कर्णाटी ५ । पुत्त्राश्चाष्टौ यथा । कुन्तलः १ कमलः २ कलिङ्गः वा कलिन्द्रः ३ चम्पकः ४ कुसुम्भः वा कुसुमः ५ रामः ६ लहिलः ७ हिमालः ८ । भरतमते अस्य रागिण्यो यथा । केदारा १ गौरा २ गौण्ड ३ गुज्जरी ४ रुद्राणी ५ । तन्मते पुत्त्रा यथा । कुसुमः १ टङ्कः २ नट- नारायणः ३ विहागराः ४ किरोदस्तः ५ रहसमङ्गला वा रभसमङ्गला ६ मङ्गलाष्टकः ७ अडानुः वा आडाना ८ । इति तहफतोल- हिन्दाख्यसंगीतशास्त्रसंग्रहः ॥ (तालविशेषः । यथा, सङ्गीतदामोदरे । “प्लुतो लघुः प्लुतश्चैव ताले दीपकनामनि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपक पुं।

यवः

समानार्थक:शितशूक,यव,दीपक

3।3।11।2।2

जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः। व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः॥

 : अपक्वयवः, भर्जितयवः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपक¦ पु॰ त्रि॰ दीपयति स्वं परञ्चार्थं दीपि--ण्वुल्। स्वपरप्र-काशके स्त्रियां टाप् अतैत्त्वम् दीपिका। षट्कर्मदीपिकाज्योतिषदीपिका

२ प्रदीपे पु॰

३ अलङ्कारभेदे अलङ्कारशब्दे

३९

९ पृ॰ दृश्यम्।

४ यमान्यां रत्नमाला

५ लोचमस्तके वृक्षेशब्दरत्ना॰ अनयोरग्निदीपकत्वात् तथात्वम्

६ कुङ्कुमेन॰।

७ खगग्राहिणि(वाज) (सिकरा) प्रसिद्धे खगे पुंस्त्रीहेमच॰

८ मात्रावृत्तभेदे
“तुरगैकमुपधाय सुनरेन्द्रमबधाय। इह दीपकमवेहि लघुमन्तवधेहि” तल्लक्षणम्।

९ रागभेदेपु॰ स च हनूमन्मते द्वितीयोरागः सूर्यनेत्रान्निर्गतःपड्जस्वराश्रयः ग्रीष्मर्त्तौ मध्याह्ने गेयः। क्षुद्रोदीपःङीप्। स्वार्थे--क ह्रस्वः। दीपिका क्षुद्रदीपे
“स शंवरारेर्वलि-दीपिका इव” नैष॰। [Page3607-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपक¦ mfn. (-कः-का-कं)
1. Making luminous or beautiful.
2. Kindling, inflaming.
3. Exciting, rendering intense (a feeling, &c.)
4. Tonic, stimulant. m. (-कः)
1. An aromatic seed, (Ligusticum ajwaen, Rox.)
2. Small cumin.
3. Celosia cristata.
4. Saffron.
5. A lamp.
6. A falcon.
7. A name of KAMA.
8. One of the Ragas or modes of music. f. (-पिका)
1. One of the Raginis or female personifications of the musical modes.
2. A title of various books, (the illustrator, the illuminator.)
3. Moonlight. n. (-कं) A figure of rhetoric, dilating upon an idea, or accumulation of expressions tending to one object. E. दीप् to shine, in the causal form, affix ण्वुल् | [Page342-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपक [dīpaka], a. (-पिका f.) [दीप्-ण्वुल्]

Kindling, inflaming.

Illuminating, making bright.

Illustrating, beautifying, making illustrious.

Exciting, making intense; सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः Śi.2.55; Pt.3.28.

Tonic, stimulating digestion, digestive.

Skilful in managing a lamp.

कः A light, lamp; तावदेव कृतिनामपि स्फुरत्येष निर्मलविवेकदीपकः Bh.1.7.

A falcon.

An epithet of Kāmadeva (also दीप्यक).

N. of several plants (Mar. ओंवा, जिरें, चित्रक, कांदा, मोरशेंडा)

N. of a Rāga.

A kind of measure.

कम् Saffron.

(In Rhet.) A figure of speech in which two or more objects (some प्रकृत 'relevant' and some अप्रकृत 'irrelevant') having the same attribute are associated together, or in which several attributes (some relevant and some irrelevant) are predicated of the same object; सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ K. P. 1; cf. वदन्ति वर्ण्यावर्ण्यानाम् धर्मैक्यं दीपकं बुधाः । मदेन भाति कलभः प्रतापेन महीपतिः ॥ Chandr.5.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपक mfn. kindling , inflaming , illuminating Pan5c. iii , 27 , 221/222

दीपक mfn. exciting , stimulating (digestion) Sus3r.

दीपक mfn. skilful in managing a lamp( g. आकर्षा-दि)

दीपक m. a light , lamp Hariv. Bhartr2. BhP.

दीपक m. the shining body , Li1la1v.

दीपक m. N. of two plants having digestive properties , Ptychotis Ajowan or Celosia cristata L.

दीपक m. a bird of prey L.

दीपक m. (in music) N. of a राग

दीपक m. a kind of measure

दीपक m. N. of काम(the inflamer) L.

दीपक m. of a son of गरुड( MBh. v , 3596 ) etc.

दीपक m. or n. saffron L.

दीपक n. a partic. class of rhet. figures (throwing light upon an idea) Sa1h. Kuval.

दीपक n. N. of a metre

"https://sa.wiktionary.org/w/index.php?title=दीपक&oldid=500261" इत्यस्माद् प्रतिप्राप्तम्