इक्षुसमुद्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुसमुद्र¦ पु॰ इक्षुरसस्वादूदकःसमुद्रः। समुद्रभेदे।
“लवणेक्षुसुरा-सर्पिर्दधिदुग्धजलान्तकाः” पुरा॰ तत्स्थलम् सि॰ शि॰उक्तम्।
“भूमेरर्द्धं क्षाररसिन्धोरुदक्स्थं जम्वुद्वीपं प्राहुरा-चार्य्यवर्य्याः। अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये, क्षारक्षी-राद्यम्बुधीनां निवेशः”
“दध्नोघृतस्येक्षुरसस्य तस्मान्मद्यस्यच स्वादुजलस्य चान्ते”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुसमुद्र/ इक्षु--समुद्र m. the sea of syrup (one of the seven seas) L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुसमुद्र&oldid=491703" इत्यस्माद् प्रतिप्राप्तम्