हिंसा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसा, स्त्री, (हिंसनमिति । हिंस + अः । टाप् ।) घातः । इति मेदिनी ॥ चौर्य्यादिकर्म्म । यथा । हिंसा चौर्य्यादिकर्म्म च । इत्यमरः । ३ । ३ । २१८ ॥ चौरस्य कर्म्म चौर्य्यं आदिना बन्धनताडनवृत्ति- नाशत्रासादि च चकाराद्वधोऽपि हिंसा । इति तट्टीकायां भरतः ॥ * ॥ हिंसिते प्रतिहिंसायां दोषाभावो यथा, -- “कृते प्रतिकृतं कुर्य्यात् हिंसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि दुष्टे दोषं समाचरेत् ॥” इति गारुडे । ११५ । ४७ ॥ विष्णुभक्तानां ब्राह्मणादीनाञ्च हिंसाकर्त्तुरचि- रान्नाशो यथा, -- “दुष्टा यदा मे भक्तानां ब्राह्मणानां गवामपि । क्रतूनां देवतानाञ्च हिंसां कुर्व्वन्ति निश्चितम् । तदाचिरन्ते नश्यन्ति यथा वह्नौ तृणानि च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ६ । ६१-६२ ॥ पशुहिसानिषेधो बलिशब्दे द्रष्टव्यः ॥ * ॥ अथ वेधहिंसाविचारः । मा हिंस्यात् सर्व्वा भूतानि इत्यत्र मर्व्वशब्दस्य व्यापकार्थपरतया एतद्विधि- मनुल्लङ्घ्य । वायव्यं श्वेतमालमेत । इत्यादिविधे- र्विपयाप्राप्तेरगत्या वैधातिरिक्तविषयत्वम् । सर्व्वाः सर्व्वाणि छन्दसि वेत्यनेन तत् पदं सिद्धम् । यदपि नानादर्शनटीकाकृद्भिर्वाचस्पतिमिश्रै- स्तत्त्वकौमुद्यां अभिहितम् । न च मा हिंस्यात् सर्व्वा भूतानि इति सामान्यशास्त्रं विशेषशास्त्रे- णाग्नीसोमीयंपशुमालभेत् इत्यनेन बाध्येत इति वाच्यंविरोधाभावात् विरोधे हि बलीवसा दुब्बलं वाध्यते । न चास्ति विरोधः भिन्नविषयत्वात् । तथा हि मा हिंस्यादिति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यतेन पुनरक्रत्वर्थमपि । न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति विरोधः । हिंसा हि पुरुषस्य दोषमावक्ष्यति क्रतोश्च उपकरिष्यतीत्यन्तेन । तदपि सांख्य- नये । मीमांसकमते तु विरोध एव । तथा हि । गुरुनये न खलु सर्व्वभूतहिंसाभावविषयकं कार्य्यं इति निषेधविध्यर्थस्य वाघं विना अग्नी- सोमीयपश्वालम्भनविषयकं कार्य्यं इति भाव- विध्यर्थ उपपद्यते । भट्टनये तु अङ्गे यथा तथास्तु । न च मुख्यपशुयागे पुरुषार्थे पशु- हिंसनस्यार्थसाधनत्वमनर्थसाधनत्वञ्चोपपद्यते विरोधात् वस्तुतस्तु अङ्गेऽपि विरोधोऽस्त्येव कुतो विधेरेष स्वभावो यः स्वविषयस्य साक्षात् परम्परया वा पुरुषार्थसाधनत्वमवगमयति अन्यथा अङ्गानां प्रधानोपकारकत्वमपि नाङ्गी- क्रियते । अर्थसाधनत्वं बलवदनिष्टाननुबन्धीष्ट- साधनत्वम् । अनर्थसाधनत्वं वलवदनिष्टासाधन- त्वम् । न चानयोरेकत्र समावेश इति । अत- एवोक्तं तस्मात् यज्ञे वधोऽवध इति । नन्वेवं श्येनेनाभिचरन् यजेत इत्यत्र श्येनस्य शत्रुवध- रूपेष्टसाधनत्वमवगतं अभिचारो मूलकर्म्म चेति मनुना उपपातकगणनमध्ये पाठात् अनिष्ट- साधनत्वमवगतं तदेतत् कथमुपपद्यतामिति चेन्मैवम् । आततायिनमयान्तं हन्यादेवाविचा- रयन् इत्येकवाक्यतया आततायिस्थले इष्टसाध- नत्वम् । अनाततायिस्थले तूपपातकत्वेन बल- वदनिष्टसाधनत्वम् । इत्यविरोध इति । गुरु- चरणा अप्येवम् । इति तिथ्यादितत्त्वम् ॥ * ॥ ब्राह्मणस्य हिंसानिषेधो यथा, -- “हिंसा चैव न कर्त्तव्या वैधहिंसा तु राजसी । ब्राह्मणैः सा न कर्त्तव्या यतस्ते सात्विका मताः ॥” इति श्राद्धविवेकटीकायां गोविन्दानन्दधृत- बृहन्मनुवचनम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसा स्त्री।

चौर्यादिपरोपद्रवकर्मः

समानार्थक:हिंसा

3।3।230।1।2

लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च। प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसा¦ स्त्री हिनस--अ।

१ बधे मेदि॰।

२ चौर्य्यादिकर्मणि चअमरः।
“हिंसा चैव न कर्त्तव्या वैधहिंसा तु राजसी। [Page5425-b+ 38] ब्राह्मणैः स न कर्त्तव्या यतस्ते सात्त्विका मताः” वृहन्मनुः। वैधहिंसाशब्दे

४९

७५ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसा¦ f. (-सा)
1. Injury, mischief, hurt, harm, &c.; it is usually distinguished as of three sorts,:--mental, (as malice,) verbal, (as abuse,) personal, (as striking, wounding, &c.)
2. Slaughter, killing, slaying.
3. Robbery. E. हिस्रि to hurt or kill, affs. अङ् and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसा [hiṃsā], [हिंस्-अ]

Injury, mischief, wrong, harm, hurt (said to be of three kinds: कायिक 'personal', वाचिक 'verbal' and मानसिक 'mental'); अहिंसा परमो धर्मः.

Killing, slaying, destruction; गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते R.5.57;3.313; Ms.1.63.

Robbery, plunder. -Comp. -आत्मक a. injurious, destructive. -कर्मन n.

any hurtful or injurious act.

magic used to effect the ruin or injury of an enemy. (= अभिचार q. v.). -प्राणिन् m. a noxious animal. -प्रायa. generally injurious; हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् Ms.1.83. -रत a. delighting in mischief; हिंसारतश्च यो नित्यं नेहासौ सुखमेधते Ms.4.17; also हिंसाविचार in this sense.-रुचि a. intent on or delighting in mischief; व्याघ्राघ्नात- मृगीकृपाकुलमृगन्यायेन हिंसारुचेः Māl.5.29. -समुद्भव a. arising from injury.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसा f. See. below.

हिंसा f. injury , harm (to life or property) , hurt , mischief , wrong (said to be of three kinds , 1. mental as " bearing malice " ; 2. verbal , as " abusive language " ; 3. personal , as " acts of violence ") Mn. Ya1jn5. MBh. etc.

हिंसा f. Injury or Mischief personified (as the wife of अधर्मand daughter of लोभand निष्कृति) Pur.

हिंसा f. Asteracantha Longifolia L.

"https://sa.wiktionary.org/w/index.php?title=हिंसा&oldid=506385" इत्यस्माद् प्रतिप्राप्तम्