सप्तदशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तदशः, त्रि, (सप्तदशन् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् ।) सप्तदशानां पूरणः । यथा, “ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥” इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=सप्तदशः&oldid=174394" इत्यस्माद् प्रतिप्राप्तम्