मनोहर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोहरम्, त्रि, (हरतीति । हृ + अच् । मनसो हरमिति ।) मनोज्ञम् । इति शब्दरत्नावली ॥ (यथा, मनौ । २ । ३३ । “स्त्रीणां सुखोद्यमक्रूरं विष्पष्टार्थं मनोहरम् ॥” यथा च मार्कण्डेये । ११२ । ३ । “स ददर्श तदा तत्र होमधेनुं मनोहराम् ॥”) कुन्दवृक्षे, पुं । सुवर्णे, क्ली । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोहर¦ त्रि॰ मनो हरति स्वदर्शनाय हृ--अच्।

१ रुचिरे

२ कुन्दवृक्षे पु॰ शब्दर॰।

३ जात्यां

४ स्वर्णयूथ्यां च स्त्री।

५ स्वर्णे न॰ राजनि॰। णिनि। मनोहारिन् मनाहरेत्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोहर¦ mfn. (-रः-रा-रं) Beautiful, lovely, pleasing. n. (-रं) Gold. E. मनस् the mind, हृ to take or steal, aff. अप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोहर/ मनो--हर mf( आor ई)n. " heart-stealing " , taking the fancy , fascinating , attractive , charming , beautiful Mn. MBh. etc.

मनोहर/ मनो--हर mf( आor ई)n. Jasminum Multiflorum or Pubescens L.

मनोहर/ मनो--हर mf( आor ई)n. the third day of the civil month( कर्म-मास) Su1ryapr.

मनोहर/ मनो--हर mf( आor ई)n. N. of a poet Cat.

मनोहर/ मनो--हर mf( आor ई)n. of a wk. ib.

मनोहर/ मनो--हर n. gold L.

"https://sa.wiktionary.org/w/index.php?title=मनोहर&oldid=503389" इत्यस्माद् प्रतिप्राप्तम्