विवाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवादः, पुं, विरुद्धो वादो विवादः । स च धन- विभागादिविषयन्यायादिः । इति भरतः ॥ तत्पर्य्यायः । व्यवहारः २ । इत्यमरः ॥ ऋणादि- न्यायः ३ । इति जटाधरः ॥ “ऋणादिदायकलहे द्वयोर्ब्बहुतरस्य वा । विवादो व्यवहारश्च द्बयमेतन्निगद्यते ॥” इति शब्दरत्नावली ॥ * ॥ मात्रादिना विवादनिषेधो यथा, -- “आचरेत् सर्व्वधर्म्मं तद्विरुद्धन्तु न चाचरेत् । मातापित्रतिथीत्युच्चैर्विवादं नाचरेत् गृही ॥” इति गारुडे ९६ अध्यायः ॥ * ॥ अष्टादश विवादस्थानानि यथा, -- “तेषामाद्यमृणादानं निःक्षेपोऽस्वामिविक्रयः । सम्भूय च समुत्थानं दत्तस्यानपकर्म्म च ॥ वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ सीमाविवादधर्म्मश्च पारुष्ये दण्डवाचिके । स्तेयञ्च साहसञ्चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्म्मो विभागश्च द्यूतमाह्वयमेव च । पदान्यष्टादशैतानि व्यवहारस्थिता विदुः ॥” इति मनुः ॥ अस्यार्थः । स्वधनस्यान्यस्मिन्नर्पणरूपो निक्षेपः । अस्वामिना च कृतो विक्रयः । सम्भूय बणिगा- दीनां क्रियानुष्ठानम् । दत्तस्य धनस्यापात्र- बुद्ध्या क्रोधादिना वा ग्रहणम् । कर्म्मकारस्य भृतेरदानम् । कृतव्यवस्थातिक्रमः । क्रये विक्रये च कृते पश्चात् या विप्रतिपत्तिः । स्वामिपशु- पालयोर्विवादः । ग्रामादिसीमाविप्रतिपत्तिः । वाक्पारुष्यं आक्रोशनादि । दण्डपारुष्यं ताड- नादि । स्तेयं निह्नवेन धनग्रहणम् । साहसं प्रसह्य धनहरणादि स्त्रियाश्च परपुरुषसम्पर्कः । स्त्रीसहितस्य पुंसो धर्म्मव्यवस्था । पैतृकादि- धनस्य विभागः । द्यूतं अक्षादिक्रीडा । आहूय पण्यव्यवस्थापूर्व्वकं पक्षिमेषादिप्राणियोधनम् । इति कुल्लूकभट्टः ॥ (कलहः । यथा, रघुः । ७ । ५३ । “परस्परेण क्षतयोः प्रहर्त्रो- रुत्क्रान्तवाय्वोः समकालमेव । अमर्त्त्यभावेऽपि कयोश्चिदासी- देकाप्सरःप्रार्थितयोर्बिवादः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाद पुं।

ऋणादिन्यायः

समानार्थक:विवाद,व्यवहार

1।6।9।1।1

विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्. उपोद्धात उदाहारः शपनं शपथः पुमान्.।

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाद¦ पु॰ विरुद्धो वादः।
“ऋणादिदायकलहे द्वयोर्बहु-तरस्य वा। विवादो व्यवहारश्च” इत्युक्तलक्षणेव्यवहारे व्यवहारशब्दे दृश्यम्।

२ कलहे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाद¦ m. (-दः)
1. Contest, contention.
2. Contest at law, a legal dis- pute, litigation, a law suit. E. वि before वद् to speak, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवादः [vivādḥ], 1 (a) A dispute, contest, contention, controversy, discussion, debate, quarrel, strife; अलं विवादेन Ku.5.82; एतयोर्विवाद एव मे न रोचते M.1; एकाप्सरःप्रार्थितयो- र्विवादः R.7.53; विक्रीते करिणि किमङ्कुशे विवादः Subhāṣ. (b) Argument, argumentation, discussion.

Contradiction; एष विवाद एव प्रत्याययति Ś.7.

A litigation, law-suit, contest at law; सीमाविवादः, विवादपदम् &c.; (it is thus defined: ऋणांदिदायकलहे द्वयोर्बहुतरस्य वा विवादो व्यवहारश्च); see व्यवहार also.

Crying aloud, sounding.

An order, command; तस्याननादुच्चरितो विवादश्चस्खाल वेलास्वपि नार्णवानाम् R.18.43. -Comp. -अर्थिन् m.

a litigant.

a plaintiff, complainant, prosecutor. -पदम् a title of dispute; विवादपदनिबन्धः Kau. A.3. -वस्तु n. the subject of dispute, the matter at issue.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाद/ वि-वाद m. (exceptionally n. )a dispute , quarrel , contest between( gen. or comp. )or with( instr. with or without सह, or comp. )or about , regarding( loc. gen. acc. with प्रति, or comp. ) Shad2vBr. MBh. Ka1v. etc.

विवाद/ वि-वाद m. contest at law , legal dispute , litigation , lawsuit Mn. Ya1jn5. etc. (with स्वामि-पालयोः, disputes between the owner and tender of cattle or between master and servant IW. 261 )

विवाद/ वि-वाद m. an argument Sarvad.

विवाद/ वि-वाद m. " sound " or " command " Ragh. xviii , 42

"https://sa.wiktionary.org/w/index.php?title=विवाद&oldid=269305" इत्यस्माद् प्रतिप्राप्तम्