पिशाच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशाचः, पुं, (पिशितं मांसमश्नातीति । पिशित + अश + “कर्म्मण्यण् ।” ३ । २ । १ । इति अण् । ततः “पृषोदरादीनि यथोपदिष्टम् ।” ६ । ३ । १०९ । इति शितभागस्य लोपः अशभागस्य शाचादेशः ।) देवयोनिविशेषः । इत्यमरः । १ । १ । ११ ॥ पिचाश इति भाषा ॥ (यथा, मनौ । १ । ३७ । “यक्षरक्षःपिशाचांश्च गन्धर्व्वाप्सरसोऽसुरान् ॥” “यक्षो वैश्रवणस्तदनुचराश्च । रक्षांसि रावणा- दीनि । पिशाचास्तेभ्योऽपकृष्टा अशुचिमरुदेश- निवासिनः ।” इति तट्टीकायां कुल्लूकभट्टः ॥) तस्य लोको यथा, -- “अन्तरीक्षचरा ये च भूतप्रेतपिशाचकाः । वर्जयित्वा रुद्रगणांस्ते तत्रैव चरन्ति हि ॥ नोर्द्ध्वं विक्रमणे शक्तिस्तेषां सम्भृतपाप्मनाम् । अत ऊर्द्ध्वं हि विप्रेन्द्र ! राक्षसा ये कृतैनसः । ते तु सूर्य्यादधः सर्व्वे विहरन्त्यूर्द्ध्ववर्जिताः ॥” इति पाद्मे स्वर्गखण्डे १५ अध्यायः ॥ प्रेतः । यथा, शुद्धितत्त्वे । “अशौचान्ताद्द्वितीयेऽह्नि यस्य नोत्सृज्यते वृषः । पिशाचत्वं भवेत्तस्य दत्तैः श्राद्धशतैरपि ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशाच पुं।

देवयोनिः

समानार्थक:विद्याधर,अप्सरस्,यक्ष,रक्ष,गन्धर्व,किन्नर,पिशाच,गुह्यक,सिद्ध,भूत

1।1।11।2।1

विद्याधराप्सरोयक्षरक्षोगन्धर्व किन्नराः। पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥

 : अप्सरस्, हाहानामदेवगायकः, हूहूनामदेवगायकः, देवगायकः, राक्षसः, किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशाच¦ पु॰ पिशितमाचामति आ + चम--बा॰ ड पृषो॰।

१ देवयोनिभेदे

२ प्रेते च अमरः
“अन्तरीक्षचरा ये चभूतप्रेत पिशाचकाः। वर्जयित्वा रुद्रनणांस्ते तत्रैवचरन्ति हि। नोर्द्ध्वं विक्रमणे शक्तिस्तेषां सम्भृतया-व्मनाम्। अत ऊर्द्ध्वं हि विप्रेन्द्र! राक्षसा ये कृतै-नसः। ते तु सूर्य्यादधः सर्वे विहरन्त्यूर्द्धवर्जिताः” इतिपाद्मे खर्गखण्डे

१५ अ॰। प्रेते यथा
“अशौचान्ताद्वि-तीयेऽह्नि यस्य नोत्सृज्यत वृषः। पिशाचत्वं भवेत्तस्यदचैः श्राद्धशतैरपि” शु॰ त॰। तन्निवारणे कुशलःआकर्षा॰ कन्। पिशाचक तन्निबारणकुलमे त्रि॰ स्वार्थेपर्श्वा॰ अण्। पैशाच तदर्थे पिशाच इव{??}कै--क। पिशाचतुल्ये यक्षगुह्यकादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशाच¦ m. (-चः) A goblin, a fiend, a malevolent being something between an infernal imp and a ghost, but always described as fierce and malignant. f. (-ची) A female imp, a she-demon. E. पिश for पिशित flesh, and अश् to eat, aff. अण्, deriv. irr.; According to Va4chaspatya:--पिशितमाचामति आ + चम-बा-ड० पृषो० | also with कन् added, पिशाचक, पिशाचिका।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशाचः [piśācḥ], [पिशितमाचामति, आ + चम् बा˚ ड पृषो˚] A fiend, goblin, devil, spirit, malevolent being; नन्वाश्वासितः पिशाचो$पि भोजनेन V.2; Ms.1.37;12.44. -Comp. -आलयः phosphorescence. -चर्या the practice of पिशाचs-द्रुः a kind of tree. -बाधा, -संचारः demoniacal possession. -भाषा 'the language of devils', a gibberish or corruption of Sanskrit, one of the lowest Prākṛita dialects used in plays.

सभम् an assemblage of fiends.

pandemonium, the hall of their assembly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशाच m. ( ifc. f( आ). )N. of a class of demons (possibly so called either from their fondness for flesh [ पिशfor पिशित] or from their yellowish appearance ; they were perhaps originally a personification of the ignis fatuus ; they are mentioned in the वेदalong with असुरs and राक्षसs See. also Mn. xii , 44 ; in later times they are the children of क्रोधाSee. IW. 276 )

पिशाच m. a fiend , ogre , demon , imp , malevolent or devilish being AV. etc. ( ifc. " a devil of a - " Ka1d. )

पिशाच m. N. of a रक्षस्R.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of जाम्बवान्. Br. III. 7. ३०३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piśāca  : m. (pl.): Name of a Janapada and its people.


A. Called Janapada (piśācā daradāś caiva…ete janapadā rājan) 6. 46. 49-50.


B. Epic events:

(1) On the second day of war, Piśācas on the side of the Pāṇḍavas, along with Daradas, Puṇḍras and others, stood on the right side of the Krauñcāruṇavyūha (6. 46. 39, Krauñca 6. 47. 1) of the Pāṇḍavas (dakṣiṇaṁ pakṣam āśritāḥ) 6. 46. 49-50.

(2) On the eighth day, led by Bhagadatta, Piśācas on the side of Kauravas marched behind Droṇa 6. 83. 8;

(3) On the fourteenth day, led by Duryodhana, they attacked Sātyaki who was trying to reach Arjuna 7. 97. 14;

(4) Listed among those who were defeated by Kṛṣṇa 7. 10. 16.


C. Their relationship with Bāhlīkas: According to a certain Brāhmaṇa who was speaking in the Kuru assembly Bāhlīkas were the progeny of two Piśācakas called Bahi and Hlīka who lived near Vipāśā and they were not created by Prajāpati (bahiś ca nāma hlīkaś ca vipāśāyāṁ piśācakau/tayor apatyaṁ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ//) 8. 30. 44.


D. A female reciter of an anuvaṁśa śloka: A certain Piśāca woman (piśācī), wearing mortar-like ear-ornaments, used to recite anuvaṁśa ślokas near the gate of Kurukṣetra (atrānuvaṁśaṁ paṭhataḥ śṛṇu me kurunandana/ulūkhalair ābharaṇaiḥ piśācī yad abhāṣata//…dvāram etad dhi kaunteya kurukṣetrasya…) 3. 129. 8, 11 (the aunvaṁśa ślokas are 3. 129. 9-10) (Nī. on Bom. Ed. 3. 129. 8: anuvaṁśaṁ paraṁparāgatam ākhyānaślokam).


_______________________________
*2nd word in left half of page p785_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piśāca  : m. (pl.): Name of a Janapada and its people.


A. Called Janapada (piśācā daradāś caiva…ete janapadā rājan) 6. 46. 49-50.


B. Epic events:

(1) On the second day of war, Piśācas on the side of the Pāṇḍavas, along with Daradas, Puṇḍras and others, stood on the right side of the Krauñcāruṇavyūha (6. 46. 39, Krauñca 6. 47. 1) of the Pāṇḍavas (dakṣiṇaṁ pakṣam āśritāḥ) 6. 46. 49-50.

(2) On the eighth day, led by Bhagadatta, Piśācas on the side of Kauravas marched behind Droṇa 6. 83. 8;

(3) On the fourteenth day, led by Duryodhana, they attacked Sātyaki who was trying to reach Arjuna 7. 97. 14;

(4) Listed among those who were defeated by Kṛṣṇa 7. 10. 16.


C. Their relationship with Bāhlīkas: According to a certain Brāhmaṇa who was speaking in the Kuru assembly Bāhlīkas were the progeny of two Piśācakas called Bahi and Hlīka who lived near Vipāśā and they were not created by Prajāpati (bahiś ca nāma hlīkaś ca vipāśāyāṁ piśācakau/tayor apatyaṁ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ//) 8. 30. 44.


D. A female reciter of an anuvaṁśa śloka: A certain Piśāca woman (piśācī), wearing mortar-like ear-ornaments, used to recite anuvaṁśa ślokas near the gate of Kurukṣetra (atrānuvaṁśaṁ paṭhataḥ śṛṇu me kurunandana/ulūkhalair ābharaṇaiḥ piśācī yad abhāṣata//…dvāram etad dhi kaunteya kurukṣetrasya…) 3. 129. 8, 11 (the aunvaṁśa ślokas are 3. 129. 9-10) (Nī. on Bom. Ed. 3. 129. 8: anuvaṁśaṁ paraṁparāgatam ākhyānaślokam).


_______________________________
*2nd word in left half of page p785_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piśāca is the name of a class of demon mentioned in the Atharvaveda[१] and later.[२] In the Taittirīya Saṃhitā[३] they are associated with Rakṣases and Asuras, while opposed to gods, men, and fathers. In the Atharvaveda[४] they are described as kravyād, ‘eaters of raw flesh,’ which may be the etymological sense of the word Piśāca itself.[५] It is possible that the Piśācas were, as suggested by Grierson,[६] really human foes, like the north-western tribes, who even in later times were reputed eaters of raw flesh (not necessarily as cannibals, but rather as eaters of human flesh in ritual). This is, however, not at all likely, the Piśācas having in all probability only meant ‘ghouls’ originally: when they appear as human tribes, they were presumably thus designated in scorn. A science called Piśācaveda[७] or Piśāca-vidyā[८] is known in the later Vedic period.

  1. ii. 18, 4;
    iv. 20, 6. 9;
    36, 4;
    37, 10;
    v. 29, 4. 5. 14;
    vi. 32, 2;
    viii. 2, 12;
    xii. 1, 50. The word occurs once in the Rv. (i. 133, 5) in the form of Piśāci.
  2. See St. Petersburg Dictionary, s.v.
  3. ii. 4, 1, 1;
    Kāṭhaka Saṃhitā, xxxvii. 14.
  4. v. 25, 9.
  5. Cf. Oldenberg, Religion des Veda, 264, n.
  6. Cf. Grierson, Journal of the Royal Asiatic Society, 1905, 285-288. Cf. Macdonell, Vedic Mythology, p. 164 (B).
  7. Gopatha Brāhmaṇa. i. 1, 10.
  8. Āśvalāyana Śrauta Sūtra, x. 7, 6.
"https://sa.wiktionary.org/w/index.php?title=पिशाच&oldid=473934" इत्यस्माद् प्रतिप्राप्तम्