उदासीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदासीनः, पुं, (उदास्ते इति । उत् + आस् + शानच् + ईदास इति ईत्वम् ।) परतरः । इत्यमरः ॥ विजिगीषोः शत्रुमित्रभूमितो व्यवहितः व्यव- हितत्वादेव नोपकारी नाप्यपकारी केवलमूर्द्ध्व- मासीन इव । इति भरतः ॥ (यथा, मनुः ७ । १५५ । “मध्यमस्य प्रचारञ्च विजिगिषोश्च चेष्टितम् । उदासीनप्रचारञ्च शत्रोश्चैव प्रयत्नतः” ॥ मण्डलभेदः । यथा, तत्रैव ७ । १५८ । “अनन्तरमरिं विद्यादरिसेविनमेव च । अरेरनन्तरं मित्रमुदासीनं तयोः परम्” ॥ उपेक्षकः । यथा, -- “उदासीनवदासीनमसक्तं तेषु कर्म्मसु” । इति गीतायाम् ॥ ९ । ९ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदासीन पुं।

शत्रुमित्राभ्यां_परतरः_राजा

समानार्थक:उदासीन

2।8।10।1।1

उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः। रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदासीन¦ त्रि॰ उद् + आस--शानच्।

१ मध्यस्थे,

२ विवदमानयोरेकतरपक्षानवलम्बके, जिगीषोर्नृपतेः शत्रुमि{??}भूमितोव्यवहिते परतरे, अरिशब्दे

३५

५ पृ॰ दर्शिते
“मण्डला-[Page1164-a+ 38] द्बहिरेतस्मादुदासीनोबलाधिकः” इत्युक्त लक्षणे

३ राजभेदे।

४ उपेक्षके च
“उदासीनवदासीनः” गीता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदासीन¦ mfn. (-नः-ना-नं)
1. Indifferent, free from affection. (In law,) One [Page121-a+ 60] not involved in the dispute. m. (-नः) A stranger, a neutral, a com- mon acquaintance, a person neither a friend, nor a foe. E. उद् above, आसीन seated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदासीन [udāsīna], pres. p.

Indifferent, unconcerned, apathetic, passive; उदासीनवदासीनम् Bg.9.9. तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः Ku.2.13. (taking no part in the creation of the material universe); see साङ्ख्य; Pt.1.

(In law) Not involved in any dispute.

Neutral, (as a king or nation).

नः A stranger.

A neutral, an indifferent person; अरिमित्रोदासीनव्यवस्था Mu.5; Ms.7.158; Y.1.345; Bg.6.9.

A common acquaintance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदासीन/ उद्-आसीन mfn. ( pres. p.) sitting apart , indifferent , free from affection

उदासीन/ उद्-आसीन mfn. inert , inactive

उदासीन/ उद्-आसीन mfn. (in law) not involved in a lawsuit MBh. Ya1jn5. Bhag. etc.

उदासीन/ उद्-आसीन m. a stranger , neutral

उदासीन/ उद्-आसीन m. one who is neither friend nor foe

उदासीन/ उद्-आसीन m. a stoic , philosopher , ascetic.

"https://sa.wiktionary.org/w/index.php?title=उदासीन&oldid=492583" इत्यस्माद् प्रतिप्राप्तम्