स्पृहा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृहा, स्त्री, (स्पृह + अङ् । टाप् ।) इच्छा । इत्यमरः । १ । ७ । २७ ॥ तस्याः निन्दाप्रशंसे यथा, ब्रह्मवैवर्त्ते गणपतिखण्डे । ३५ । ७३ -- ७५; ८४ -- ८५ । “तपो धनं ब्राह्मणानां तपः कल्पतरुस्तथा । तपस्या कामधेनुश्च सन्ततं तपसि स्पृहा ॥ ऐश्वर्य्ये क्षत्त्रियाणाञ्च बाणिज्ये च तथा विशाम् । शूद्राणां विप्रसेवायां स्पृहा वेदेष्वनिन्दिता ॥ क्षत्त्रियाणाञ्च तपसि स्पृहातीवप्रशंसिता । ब्राह्मणानां विवादेषु स्पृहातीव विनिन्दिता ॥ क्षत्त्रियाणां रणो धर्म्मो रणे मृत्युर्न गर्हितः । रणे स्पृहा ब्राह्मणानां लोके वेदे विडम्बना ॥ तपोधनानां विप्राणां वाग्बलानां युगे युगे । शान्तिस्वस्त्ययनं कर्म्म विप्रधर्म्मो न सङ्गरः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृहा स्त्री।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

1।7।27।2।3

प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्. इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृहा¦ स्त्री स्पृह--अङ्। इच्छायाम् उमरः।
“मिथुनेस्पृहावती” कुमारः। वर्णभेदे विषयभेदे स्पृहौचित्यं यथा
“तपोधनं ब्राह्मणानां तपः कल्पतरुस्तथा। तपस्याकामधेनुश्च सन्ततं तपसि ष्पृहा। ऐश्वर्य्य” क्षत्रिया-व्याञ्च बाणिज्ये च तथा विशाम्। शूद्राष्णां विप्रसेवायांस्पृहा वेदेष्वनिन्दिता। क्षत्रियाणाञ्च तपसि स्पृहा-तीव प्रशंसिता। व्राह्मणानां विवादेधु स्पृहातीव वि-निन्दिता। क्षत्रियाणां रणो धर्मो रणे मृत्युर्न गर्हितः। रणे स्पृष्ठ ब्र ह्मणानां लोके वेदे विडम्यना। ब्रह्मवै॰ग॰ ख॰

३५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृहा¦ f. (-हा) Wish, desire. E. स्पृह् to wish, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृहा [spṛhā], [स्पृह्-अञ्] Desire, eager desire, ardent wish, longing, envy, covetousness; कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् V.3.29; R.8.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृहा f. ( ifc. f( आ). )eager desire , desire , covetousness , envy , longing for , pleasure or delight in( dat. , gen. loc. , or comp. ; acc. with कृor बन्ध्, " to long for , be desirous of [loc. or comp. ] " ; with कृ, " to envy any one [loc.] ") MBh. R. etc.

स्पृहा f. a kind of plant( v.l. स्पृशा) L.

"https://sa.wiktionary.org/w/index.php?title=स्पृहा&oldid=505881" इत्यस्माद् प्रतिप्राप्तम्