घुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण, ङ भ्रमणे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- सकं-सेट् ।) ङ, घोणते । इति दुर्गादासः ॥

घुण, इ ङ ग्रहणे । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) इ, घुण्ण्यते । ङ, घुण्णते जोघुण्ण्यते । इति दुर्गादासः ॥

घुण, श भ्रमणे । इति कविकल्पद्रुमः ॥ (तुदां-परं- अकं-सेट् ।) श, घुणति घोणिता । इति दुर्गादासः ॥

घुणः, पुं, (घुणति काष्ठं भक्षयन् काष्ठाभ्यन्तरेभ्राम्य- तीति । घुण भ्रमणे + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) काष्ठक्रमिः । (यथा, सुश्रुते सूत्रस्थाने । ९ अध्याये । “घुणोपहत- काष्ठवेणुनलनालीशुष्कालावुमुखेष्वेष्यस्य ॥”) तत्पर्य्यायः । काष्ठबेधकः २ । इति लिङ्गादि- संग्रहटीकायां भरतः ॥ काष्ठलेखकः ३ । इति भूरिप्रयोगः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण¦ भ्रमणे भ्वा॰ आ॰ अक॰ सेट्। घोणते अघोणिष्ट। जुघुणे।

घुण¦ भ्रमणे तु॰ प॰ अक॰ सेट्। घुणति अघोणीत् जुघोण।

घुण¦ ग्रहणे भ्वा॰ आ॰ इदित् सक॰ सेट्। घुणते अघोण्णिष्टजुघुणे।

घुण¦ पु॰ घुण--क। स्वनामख्याते काष्ठभक्षके कीटभेदे।
“घुणोपहतकाष्ठवेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य” सुनुतः।
“भग्नं शम्भुधनुर्घुणैरुपहतम्” महाना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण¦ r. 1st and 6th cls. (घोणते घुणति) To roll, to whirl, to turn round, (इ) घुणि r. 1st cl. (घुणते) To take or accept. भ्वा-आ-सक-सेट् | तु-प-अक |

घुण¦ m. (-णः)
1. An insect that is found in timber.
2. The pangolin or armadillo. E. घुण् to turn round, affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुणः [ghuṇḥ], [घुण्-क] A particular kind of insect found in timber. -Comp. -अक्षरम्, -लिपिः f. an incision in wood or in the leaf of a book made by an insect or worm and resembling somewhat the form of a letter; सकृज्जय- मरेर्वीरा मन्यन्ते हि घुणाक्षरम् Rāj. T.4.167. ˚न्यायः see under न्याय; घुणाक्षरन्यायेन निर्मितं तस्या वपुः Dk. -क्षत, -जग्धa. worm-eaten; घुणजग्धं काष्ठमिव राजकुलं भज्येत Kau. A. 1.17; श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णोपमावाच्यमलं ममार्ज Śi.3.58.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण m. a kind of insect found in timber(= वज्र-कीट) Shad2vBr. Sus3r. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=घुण&oldid=349581" इत्यस्माद् प्रतिप्राप्तम्