सत्कार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्कारः, पुं, (सत्करणमिति । सत् + कृ + घञ् । पूजा । यथा । एवम्भूताः सभासदः सभायां यथा सीदन्ति उपविशन्ति तथा दानमानसत्- कारै राज्ञा कर्त्तव्या । इति व्यवहारतत्त्वम् ॥ (यथा, कुमारे । ६ । ५२ । “विधिप्रयुक्तसत्कारैः स्वय मार्गस्य दर्शकः । स तैराक्रमयामास शुद्धान्तं शुद्धकर्म्मभिः ॥” उत्सवविशेषः । यथा, मनुः । २ । ५९ । “तस्मादेताः सदा पूज्या भूषणाच्छादनाशणैः । भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सयेषु च ॥” “सत्कारेषु कौमुद्यादिषु उत्सवेषु उपनयना- दिषु ।” इति तट्टीकायां कुल्लूकः ॥ * ॥) शवदाहादिक्रिया । इति लोकप्रसिद्धिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्कार¦ पु॰ सत् + कृ--घञ् उप॰ स॰।

१ सम्भानने

२ पूजने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्कार¦ m. (-रः)
1. Reverence, respect.
2. Hospitable treatment or reception.
3. Care.
4. A meal.
5. A festival. E. सत्, कार making.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्कार/ सत्--कार m. (sg. or pl. )kind treatment , honour , favour , reverence (with पश्चिम= -करणHariv. ; राज-सत्-क्, " the favour of a king " R. ) Mn. MBh. etc.

सत्कार/ सत्--कार m. hospitable treatment , hospitality ib.

सत्कार/ सत्--कार m. feasting (or = " a meal ") , festival , religious observance MW.

सत्कार/ सत्--कार m. care , attention , consideration of or regard for a thing Yogas.

सत्कार/ सत्--कार m. w.r. for संस्कारHariv.

"https://sa.wiktionary.org/w/index.php?title=सत्कार&oldid=505280" इत्यस्माद् प्रतिप्राप्तम्