परीक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षणम्, क्ली, (परि + ईक्ष + ल्युट् ।) परीक्षा । राज्ञा धर्म्मकामार्थभयैरमात्यादेर्भावतत्त्वनिरू- पणम् । इति भरतः ॥ यथा, -- “भेदोपजापावुपधाधर्म्माद्यैर्यत् परीक्षणम् ।” इत्यमरः । २ । ८ । २१ ॥ सर्व्वतोभावेन दर्शनञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षण¦ न॰ परि + ईक्ष--भावे ल्युट्। राज्ञा अमात्यादेःआरादेश्च

१ दुष्टादुष्टात्वनिरूपणे तर्कप्रमाणाभ्यां

२ वस्तुत-त्त्वावधारणे च
“भेदोपजापाबुपधाधर्माद्यैर्यत् परी-क्षणम्” अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षणम् [parīkṣaṇam], Putting to test, testing, examining; गुणदोष- परीक्षणम् Ms.1.117; Y.2.177.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षण/ परी n. (rarely 619331 णाf. )trying , testing , experiment , investigation Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=परीक्षण&oldid=280581" इत्यस्माद् प्रतिप्राप्तम्