विषय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयः, पुं, (“विषिण्वन्ति विषयिणं स्वेन रूपेण निरूपणीयं कुर्व्वन्ति ।” इति सांख्यतत्त्वकौमुदी । वि + षि + अच् ।) चक्षुरादिग्राह्यः । स तु शब्दस्पर्शरूपरसगन्धरूपः । तत्पर्य्यायः । गोचरः २ इन्द्रियार्थः ३ ॥ देशः । (यथा, रघुः । ११ । १८ । “यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः । अप्रविष्टविषयस्य रक्षसां द्वारतामभवदन्तकस्य तत् ॥”) आशयः । इत्यमरः ॥ न्यायमते क्षित्यप्तेजो- वायूनां विषया यथा, -- “तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता । षड्विधस्तु रसस्तत्र गन्धोऽपि द्बिविधो मतः ॥ स्पर्शस्तस्यापि विज्ञेयो ह्यनुष्णाशीतपाकजः । नित्यानित्या च सा द्वेधा नित्या स्यादणु- लक्षणा ॥ अनित्या तु तदन्या स्यात् सवावयवयोगिनी । सा च त्रिधा भवेद्देह इन्द्रियं विषयस्तथा । योनिजादिर्भवेद्देह इन्द्रियं घ्राणलक्षणम् । विषयो द्व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः ॥ वर्णः शुक्लो रसस्पर्शौ जले मधुरशीतलौ । स्नेहस्तत्र द्रवत्वन्तु सांसिद्धिकमुदाहृतम् ॥ नित्यतादि प्रथमवत् किन्तु देहमयोबिजम् । इन्द्रियं रसनं सिन्धुर्हिमादिर्विषयो मतः ॥ * ॥ स्पर्श उष्णस्तेजसस्तु स्याद्रूपं शुक्लभास्वरम् । नैमित्तिकद्रवत्वन्तु नित्यतादि तु पूर्ब्बवत् ॥ इन्द्रियं नयनं वह्निस्वर्णादिर्विषयो मतः । * । अपाकजानुष्णाशीतस्पर्शस्तु पवने मतः ॥ तिर्य्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः । पूर्ब्बवन्नित्यताद्युक्तं देहव्यापि त्वगिन्द्रितम् ॥ प्राणादिस्तु महावायुपर्य्यन्तो विषयो मतः ॥” इति भाषापरिच्छेदः ॥ विषय इति । भोगसाधनं विषयः । सर्व्वमेव हि कार्य्यं अदृष्टाधीनं यच्च कार्य्यं यददृष्टाधीनं तत्तदुपभोगं साक्षात्परम्परया जनयत्येव नहि बीजप्रयोजनाभ्यां विना कस्यचिदुत्पत्तिरस्ति तेन द्व्यणुकादिब्रह्माण्डान्तं सर्व्वमेव विषयो भवतीत्यर्थः । इति सिद्धान्तमुक्तावली ॥ * ॥ नित्यसेवितः । इति भरतधृताजयः ॥ अव्यक्तः । शुक्रः । इत्यप्यजयपालः ॥ जनपदः । इति मेदिनी ॥ कान्तादिः । इति शब्दरत्नावली ॥ नियामकः । यथा, -- “विशब्दो हि विशेषार्थः सिनोतेर्ब्बन्ध उच्यते । विशेषेण सिनोतीति विषयोऽतो नियांमकः ॥” इति भट्टकारिका ॥ * ॥ आरोपाश्रयः । यथा, -- “सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा । विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात् साध्यवसा- निका ॥” यथा, गौर्व्वाहीकः । इति काव्यप्रकाशे २ उल्लासः ॥ (“भोगसाधनं विषयः ।” इति तर्ककौमुदी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषय पुं।

विषयाः

समानार्थक:विषय,गोचर,इन्द्रियार्थ

1।5।7।2।6

मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्. रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥

 : नेत्रेन्द्रियविषयः, श्रोत्रेन्द्रियविषयः, घ्राणेन्द्रियविषयः, रसनेन्द्रियविषयः, त्वगिन्द्रियविषयः

पदार्थ-विभागः : , गुणः

विषय पुं।

ग्रामसमुदायलक्षणस्थानम्

समानार्थक:देश,विषय,उपवर्तन

2।1।8।2।4

आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः। नीवृज्जनपदो देशविषयौ तूपवर्तनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

विषय पुं।

आश्रयः

समानार्थक:विषय,आश्रय,कोटी,निवात,ओकास्

3।2।11।1।5

उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये। क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे॥

पदार्थ-विभागः : , द्रव्यम्

विषय पुं।

शब्दादीन्द्रियम्

समानार्थक:विषय

3।3।153।1।1

विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि। निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः॥

पदार्थ-विभागः : इन्द्रियम्

विषय पुं।

यस्य_यत्_ज्ञातः_तत्

समानार्थक:विषय

3।3।153।1।1

विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि। निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषय¦ पु॰ विषिण्वन्ति स्वात्मकतया विषयिणं निरूपयन्तिसंबध्नन्ति वा वि + षि--अच्। इन्द्रियगोचरे

१ शब्दादौ

२ देशे च अमरः।

३ भोगसाधने
“विषयो द्व्यणु-कादिस्तु ब्रह्माण्डान्त उदाहृतः”।
“सिन्धुहिमादि-र्विषयो मतः”।
“प्राणादिस्तु महावायुपर्य्यन्तो विषयोमतः” भाषा॰।
“अत्र विषयः भोमसाधनं सर्वमेव हिकार्य्यमदृष्टाधीनं यच्च कार्य्यं यददृष्टाधीनं तत्तदुपभोगं साक्षात्परम्परया जनयत्येव न हि वीजप्रयो-जनाभ्यां विना कस्यचिदुत्पत्तिरस्ति तेन द्व्यणुकादि-ब्रह्माण्डान्तं सर्वमेव विषयो भवतीत्यर्थः” सि॰ मुक्ता॰।
“विषिण्वन्ति विषयिणं बध्नन्ति स्वेन रूपेण निरूपणीयंकुर्वन्तीति विषयाः पृथिव्यादयः सुखादयश्च अस्मदा-दीनामविषयाश्च तन्मात्रलक्षणाः योगिनामूर्ध्वस्रो-तसां च विषयाः” सांख्य॰ त॰ कौ॰।

४ नित्यसेवितेअमरः।

५ अव्यक्ते

६ शुक्रे च अजयपालः।

७ कान्तादौ

८ उपभोम्ये शब्दरत्ना॰

८ नियामके
“विशब्दो हि निःशे-मार्थःसिनोतिर्बन्ध{??}र्थकः। विशेषेण सिनोतीति विषयोऽतो नियामकः” भट्टका॰।

९ आरोपाश्रये
“सारोपान्यातु यत्रोक्ता विषयो विषयी तथा। विषय्यन्तःकृते-ऽन्यस्मि{??} सा स्यात् साध्यवसानिका” काष्यप्र॰।

१० विचारार्हवाक्ये अधिकरणावयवभेदे
“विषयो विशयश्चैवपूर्वपक्षस्तथोत्तरम्। निर्णयश्चेति सिद्धान्तः शास्त्रेऽधि-करणं स्मृतम्” मीमांसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषय¦ m. (-यः)
1. Any object of sense, any thing perceivable by the senses, as colour, form, flavour, odour and sound; they are five for the five Indriyas, viz:--शब्द for the ear, स्पर्श for the skin, रूप for the eye, रस for the tongue, गन्ध for the nose.
2. An object in general, as of affection or desire, &c.
3. Worldly object or pursuit, affair, business, transaction, &c.
4. A country, whether inhabited or uninhabited.
5. Refuge, asylum.
6. Department, sphere, element, home, province, that which is peculiarly known or frequented, as a particular study by its professors, a particular town by its townsfolk, water by fish, air by birds, &c.
7. A collec- tion of villages.
8. Any thing indigenous or peculiar to a province, [Page676-b+ 60] &c.
9. A religious obligation or observance.
10. Semen virile.
11. A lover, a husband.
12. Sensual enjoyment, sensuality.
13. Sub- ject, topic, subject-matter.
14. The subject of an Adhikaran4a, (in Phil.)
15. A thing aimed at.
16. Scope, range, compass, reach.
17. A realm, a kingdom, a domain. E. वि before षि to bind, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयः [viṣayḥ], 1 An object of sense; (these are five, corresponding to the five organs of sense; रूप, रस, गन्ध, स्पर्श and शब्द corresponding to the eye, tongue, nose, skin, and ear); श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् Ś.1.1.

A worldly object or concern, an affair, a transaction.

The pleasures of sense, worldly or sensual objects (usually in pl.); यौवने विषयैषिणाम् R.1.8; शब्दादीन् विषयान् भोक्तुम् 1.25; विषयव्यावृत्तकौतूहलः V.1.9; निर्विष्टविषयस्नेहः 12.1;3.7;8.1;19.49; विषया विनिवर्तन्ते निराहारस्य देहिनः Bg.2.59.

An object, a thing, matter; नार्यो न जग्मुर्विषयान्तराणि R.7.12;8.89.

An object or thing aimed at, mark, object; भूयिष्ठ- मन्यविषया न तु दृष्टिरस्याः Ś.1.3; Śi.9.4.

Scope, range, reach, compass; सौमित्रेरपि पत्रिणामविषये तत्र प्रिये क्वासि भोः U.3.45; यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः V. 1.1; सकलवचनानामविषयः Māl.1.3,36; U.5.19; Ku.6. 17.

Department, sphere, province, field, element; सर्वत्रौदरिकस्याभ्यवहार्यमेव विषयः V.3.

A subject, subjectmatter, topic; अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते Bv.1.11; so शृङ्गारविषयको ग्रन्थः 'treating of love'.

The topic or subject to be explained, general head; the first of the five members of an Adhikaraṇa q. v.

A place spot; परिसरविषयेषु लीढमुक्ताः Ki.5.38.

A country, realm, domain, territory, district, kingdom; 'विषयः स्यादिन्द्रियार्थे देशे जनपदे$पि च' इति विश्वः; अप्रविष्ट- विषयस्य सक्षसाम् R.11.18; Pt.2.2.

A refuge, an asylum.

A collection of villages.

A lover, husband.

Semen virile.

A religious observance.

A symbolical expression for the number 'five'. (विषये means 'with regard or reference to', 'in respect of', 'in the case of', 'regarding', 'concerning'; या तत्रास्ते युवतिविषये सृष्टिराद्येव धातुः Me.84; स्त्रीणां विषये; धनविषये &c.)-Comp. -अज्ञानम् sleepiness, exhaustion. -अधिकृतः the governor of a province. -अधिपतिः the king.

अभिरतिः attachment to objects of sense or worldly pleasures; द्विषतां वधेन विषयाभिरतिम् (अभिलष्यति) Ki.6. 44; so अभिलाषः Ki.3.13. -आत्मक a.

consisting of worldly objects.

carnal, sensual. -आसक्त, -निरत a. addicted to sensual objects, sensualist, worldly-minded.-आसक्तिः, -उपसेवा, -निरतिः f., -प्रसंगः addiction to pleasures of sense, sensuality. -एषिन् a. addicted to worldly objects; यौवने विषयैषिणाम् R.1.8. -कर्मन् worldly business. -ग्रामः the collection of the objects of sense. -ज्ञः a specialist. -निरतिः attachment to sensual objects. -निह्नुतिः negation with regard to an object; शौशिर्यमभ्युपत्यैव परेष्वात्मनि कामिना । औष्ण्यंप्रकाशनात्तस्य सैषा विषयनिह्नुतिः ॥ Kāv.2.36. -पतिः the governor of a province. -पराङ्मुख a. averse from mundane affairs.-प्रवण a. attached to objects of sense; Kull. on Ms. 2.99. -लोलुप a. eager for sensual enjoyment. -संगः addiction to sensual objects; सो$नुभूयासुखोदर्कान् दोषान् विषयसंगजान् Ms.12.18. -सुखम् the pleasures of sense.-स्नेहः, -स्पृहा desire for sensual objects.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषय m. ( ifc. f( आ). ; prob. either fr 1. विष्, " to act " , or fr. वि+ सि, " to extend " See. Pa1n2. 8-3 , 70 Sch. )sphere (of influence or activity) , dominion , kingdom , territory , region , district , country , abode( pl. = lands , possessions) Mn. MBh. etc.

विषय m. scope , compass , horizon , range , reach (of eyes , ears , mind etc. ) S3a1n3khS3r. MBh. etc.

विषय m. period or duration (of life) Pan5cat.

विषय m. special sphere or department , peculiar province or field of action , peculiar element , concern( ifc. = " concerned with , belonging to , intently engaged on " ; विषये, with gen. or ifc. = " in the sphere of , with regard or reference to " ; अत्र विषये, " with regard to this object ") MBh. Ka1v. etc.

विषय m. space or room (sometimes = fitness) for( gen. ) Ka1v. Pan5cat.

विषय m. an object of sense (these are five in number , the five इन्द्रिय, or organs of sense having each their proper विषयor object , viz. 1. शब्द, " sound " , for the ear See. श्रुति-विषय; 2. स्पर्श, " tangibility " , for the skin ; 3. रूप, " form " or " colour " , for the eye ; 4. रस, " savour " , for the tongue ; 5. गन्ध, " odour " for the nose: and these five विषयs are sometimes called the गुणs or " properties " of the five elements , ether , air , fire , water , earth , respectively ; See. श्रुति-विषय-गुण) Ya1jn5. S3am2k. Sarvad. IW. 83

विषय m. a symbolical N. of the number " five " VarBr2S.

विषय m. anything perceptible by the senses , any object of affection or concern or attention , any special worldly object or aim or matter or business , ( pl. )sensual enjoyments , sensuality Kat2hUp. Mn. MBh. etc.

विषय m. any subject or topic , subject-matter MBh. Ka1v. etc.

विषय m. an object (as opp. to " a subject ") Sarvad.

विषय m. a fit or suitable object (" for " dat. gen. , or comp. ) MBh. Ka1v. etc.

विषय m. (in phil. ) the subject of an argument , category , general head (one of the 5 members of an अधिकरण[q.v.] , the other 4 being विशयor संशय, पूर्व-पक्ष, उत्तर-पक्षor सिद्धा-न्त, and संगतिor निर्णय) Sarvad.

विषय m. un-organic matter IW. 73

विषय m. (in gram.) limited or restricted sphere( e.g. छन्दसि विषये, " only in the वेद") Ka1s3. ( ifc. = restricted or exclusively belonging to)

विषय m. (in rhet. )the subject of a comparison( e.g. in the comp. " lotus-eye " the second member is the विषय, and the first the विषयिन्) Kuval. Prata1p.

विषय m. a country with more than 100 villages L.

विषय m. a refuge , asylum W.

विषय m. a religious obligation or observance ib.

विषय m. a lover , husband ib.

विषय m. semen virile ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a kingdom in general; qualities of a good one; फलकम्:F1: M. २१७. 1-5.फलकम्:/F gift of. फलकम्:F2: Ib. २७५. २५.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=विषय&oldid=504519" इत्यस्माद् प्रतिप्राप्तम्