शोषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोषणम्, क्ली, (शुष् + ल्युट् ।) रसाकषणम् । चोषण इति भाषा । तत्पर्य्यायः । रसादनम् २ । इति हेमचन्द्रः ॥ स्ने हरहितीकरणम् । यथा, -- “शोषणेन शरीरस्य तपसाध्ययनेन च । पापकृन्मुच्यते पापाद्दानेन च दमेन च ॥” इति प्रायश्चित्ततत्त्वम् ॥ शुण्ठी । इति राजनिर्घण्टः ॥

शोषणः, पुं, (शोषयतीति । शुष + णिच् + ल्युः ।) कामदेवस्य बाणविशेषः । यथा, -- “उन्मादनः शोषणश्च तापनः स्तम्भनस्तथा ।” इति जटाधरः ॥ श्योनाकवृक्षः । इति भावप्रकाशः ॥ (शोषण- कारके, त्रि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोषण नपुं।

कामबाणः

समानार्थक:अरविन्द,अशोक,चूत,नवमल्लिका,नीलोत्पल,उन्मादन,तापन,शोषण,स्तम्भन,सम्मोहन

1।1।26।5।3

शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥

स्वामी : कामदेवः

सम्बन्धि1 : कामदेवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोषण¦ न॰ पुष--ल्युट्।

१ चोषणेन रसाकर्षणे हेमच॰।

२ शोषशब्दार्थे च शोषयति शुष--णिचु--ल्यु। उन्मादनःशोषणश्च तापनं स्तम्भनस्तथां। मारणश्चेति विज्ञेयाःकामस्य पञ्च सायकाः” इत्युक्ते

३ स्मरशरभेदे जटा॰।

४ शोणाकवृक्षे भावप्र॰।

५ शुण्ठ्यां राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोषण¦ n. (-णं)
1. Suction, sucking.
2. Drying up.
3. Exhaustion.
4. Dry-ginger. m. (-णः) One of the arrows of KA4MADE4VA, or CUPID. f. (-णी)
1. Drying up.
2. Causing to wither. E. शुष् to dry, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोषण [śōṣaṇa], a. (-णी f.) [शुष्-ल्यु ल्युट् वा]

Drying up, desiccating.

Causing to wither up, emaciating; पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी Ś.3.1. -णः N. of one of the arrows of Cupid.

णम् Drying up, desiccation.

Suction, sucking up, absorption.

Exhaustion.

Emaciation, withering up.

Dry ginger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोषण mf( ई)n. drying up , draining , parching , withering Nir. MBh. Sus3r.

शोषण mf( ई)n. ( ifc. )removing , destroying BhP.

शोषण m. N. of an अग्नि, Hariv.

शोषण m. of one of the arrows of काम-देव(god of love) Vet. Gi1t. Sch.

शोषण m. Bignonia Indica L.

शोषण n. drying up (intr.) , desiccation MaitrUp. VarBr2S.

शोषण n. making dry , draining , suction MBh. Pan5cat. Sus3r.

शोषण n. dry ginger L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--to be worshipped in house-building. M. २५३. २६.

"https://sa.wiktionary.org/w/index.php?title=शोषण&oldid=439012" इत्यस्माद् प्रतिप्राप्तम्