शूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूल, रुजायाम् । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) दीर्घी । शूलति लोकं रोगः । इति दुर्गादासः ॥

शूलः, पुं, क्ली, (शूलति लोकानिति । शूल रोगे + अच् ।) रोगविशेषः । अस्त्रविशेषः । वर्शा इति भाला इति च भाषा । इत्यमरः ॥ मृत्युः । केतनः । विष्कम्भादिसप्तविंशतियोगान्तर्गत- नवमयोगः । इति मेदिनी ॥ तद्योगजात- फलम् । यथा, -- “भीतो दरिद्रो दहिताप्रियश्च शूलोद्भवः शूल इव स्वबन्धोः । विद्यामयाभ्यां रहितोऽथ शूली करोति लोके न हितं कदाचित् ॥” इति कोष्ठीप्रदीपः ॥ सुतीक्ष्णः । अयःकीलः । इति धरणिः ॥ (यथा, महाभारते । १ । १०७ । १२ । “ततस्ते शूल आरोप्य तं मुनिं रक्षिणस्तदा । प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥”) व्यथा । इति केचित् ॥ विक्रे तव्यम् । यथा, -- “अट्टशूला जनपदाः शिवशूलाश्चतुष्यथाः । प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥” इति महाभारते आदिपर्व्व ॥ * ॥ अथ शूलाधिकारः । तत्र शूलस्य सन्निकृष्टं निदानमाह । “दोषैः पृथक् समस्तामद्वन्द्वैःशूलोऽष्टधा भवेत् सर्व्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ॥” प्रभुः कर्त्ता ॥ * ॥ वातिकस्य विप्रकृष्टनिदान- संप्राप्तिलक्षणमाह । “व्यायामपानादतिमैथूनाच्च प्रजागराच्छीतजलादिपानात् । इति शूलामपरिणामशूलान्नद्रवजरत्पित्ताधि- कारः । इति भावप्रकाशः ॥ * ॥ अपि च । “अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः । निष्पीड्य पूरयेत् कर्णौ कर्णशूलं विनश्यति ॥ * ॥ साञ्जनञ्च घृतं क्षौद्रं लवणं ताम्रभाजने । घृष्टं पयःसमायुक्तं चक्षुःशूलहरं परम् ॥” साञ्जनञ्च इत्यत्र ताम्बूलञ्च इति वा पाठः ॥ “चूर्णमामलकस्यैव पीतं शूलहरं परम् ॥” इति गारुडे १८३ । १९५ । १९४ अध्यायाः ॥ किञ्च । “सामद्रं सैन्धवं क्षारो राजिका लवण विडम् । कटु लोहरजः किट्टं त्रिवृत् शूरणकं समम् ॥ दधिगोमूत्रपयसा मन्दपावकपाचितम् । एतच्चाग्निबलं चर्णं पिबेदुष्णेन वारिणा ॥ जीर्णे जीर्णे च भुञ्जीत माषादिघृतभोजनम् । नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत् ॥ सर्वं शूलहरं चूर्णं जठरानलदीपनम् । परिणामसमुत्थस्य शूलस्य च हितं परम् ॥” इति गारुडे १९९ अध्यायः ॥ तस्य उपपापजत्वं यथा, -- “जलोदरयकृत्प्लीहशूलरोगव्रणानि च । श्वासाजीर्णज्वरच्छर्द्दिर्भ्रममोहगलग्रहाः । रक्तार्वुदविसर्पाद्या उपपापोद्भवा गदाः ॥” इति शातातपीयकर्म्मविपाकः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूल पुं-नपुं।

रोगः

समानार्थक:रुज्,रुजा,उपताप,रोग,व्याधि,गद,आमय,आतङ्क,शूल

3।3।197।2।2

भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः। मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्.।

 : राजयक्ष्मा, नासारोगः, छिक्का, कासरोगः, शोथः, पादस्फोटनरोगः, सिध्मरोगः, खसुरोगः, गात्रविर्घणः, विस्फोटः, व्रणम्, सदा_गलतो_व्रणम्, मण्डलाकारकुष्ठः, श्वेतकुष्ठः, गुदरोगः, मलमूत्रनिरोधः, ग्रहणीरोगः, वमनम्, विद्रधिरोगः, ज्वरः, प्रमेहरोगः, भगन्दररोगः, पादवल्मीकरोगः, मस्तककेशरोगः, मूत्रकृच्छ्रम्, मूलव्याधिः, वातकृतचित्तविभ्रमः, दृग्रुजः, नारीरोगः

पदार्थ-विभागः : , सामान्यम्, अवस्था

शूल पुं-नपुं।

शूलम्

समानार्थक:पिनाक,शूल

3।3।197।2।2

भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः। मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्.।

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूल¦ रुजायां भ्वा॰ पर॰ अक॰ सेट्। शूलति अशूलीत्।

शूल¦ पु॰ न॰ शूल--क।

१ रोगभेदे

२ त्रिशूले च अमरः।

३ व्य-थायां

४ मृत्यौ

५ सुतीक्ष्णे अयःफाले धरणिः।

६ चिह्नेमेदि॰।

७ मुनिभेदे विष्कम्भादिषु

८ नवमे योगे च पु॰।

९ विक्रेतव्ये
“अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः। केशशूलाः स्त्रियो राजन्! भविष्यन् युगक्षये” भा॰ व॰[Page5135-b+ 38]

१८

८ अ॰। अट्टशब्दे

९५ पृ॰ दृश्यम्। शूलरोगभेद नि-दानादिकं भावप्र॰ उक्तं यथा
“अथ शूलाधिकारः। तत्र शूलस्य सन्निकृष्टं निदान-माह
“दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत्। सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः (कर्त्ता)”। अथ वा-तिकस्य विप्रकृष्टं निदानं सम्प्राप्तिपूर्वकं लक्षणञ्चाह
“व्या-यामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात्। कलायमुद्गाढककोरदूषादत्यर्थरूक्षाध्यशनाभिधातात्। क-षायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकैः। विट्-च्छुक्रमूत्रानिलसन्निरोधाच्छोकोपवासादतिहास्यभाषात्। वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वे त्रिकवस्तिदेशे। जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैतिगाढम्। मुहुर्मुहुश्चोपशमप्रकोपौ विण्मूत्रसंस्तम्भनतोद-भेदैः। संस्वेदनाभ्यञ्जनमर्दनाद्यैः सिग्धोष्णभोज्यैश्चशमं प्रयाति”। व्यायामो मल्लयुद्धादिः यानं तुरगरथादिमैथुनं स्त्रीसेवा प्रजागरो रात्रौ, एषामतियोगात् शीत-लजलप्रभूतपानात् कलायस्त्रिपुटः आढकः तुवरीकोरदूषः कोद्रवः। अतिरूक्षद्रव्यसेवा, अध्यशनं भुक्तस्यो-परि मोजनम् अभिधातो लोष्टादिभिः, कषायतिक्तरस-सेवा विरूढजान्नम् विरूढमङ्कुरितमन्नम् कलायच-णकादि तज्जमन्नं भक्ष्यम्। वल्लूरकं शुष्कमांसम्। तस्यशूलस्य देशमाह हृदादिषु तत्र हृच्छूलस्य पृथगपिलक्षणं षठन्ति
“कफपित्तावरुद्धस्तु मारुतो रसवर्द्धितः। हृदिस्थः कुरुते शूलमुच्छासस्यावरोधकम्। स हृच्छूलइति ख्यातो रसमारुतकोपजः”। अथ पार्श्वर्शूलस्यापिलक्षणमाह
“कफं निगृह्य पवनः सूचीभिरिव निस्तु-दन्। पार्श्वस्थः पार्श्वयोः शूलं कुर्य्यादाध्मानसंयुतम्। तेनोच्छसिति वक्त्रेण नरोऽन्नञ्च न काङ्क्षति। निद्राञ्चनाप्नुयादेव पार्श्वशूलः प्रकीर्त्तितः”। वस्तिशूलस्यापिलक्षणमाह
“संरोधात् कुपितो वायुर्वस्तिं संश्रित्य ति-ष्ठति। वस्तेरध्वनि नाडीषु ततः शूलोऽस्य जायते। विण्मूत्रवातसंरोधी वस्तिशूलः स उच्यते”। प्रकृत-मनुसरति जीर्णे भुक्ते प्रदोषे रात्र्यागमे रात्रिभवशीतेन वातप्रकोपात्। घनागमे वर्षासु मेघोदयेच तथैव। पैत्तिकमाह
“क्षारातितीक्ष्णोष्णविदाहि-तैलनिष्पावपिण्याककुलत्थयूपैः। कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः। ग्राम्यातियोगाद-शगैर्विदग्धैः पित्तं प्रकुप्याथ करोति शूलम्। तृणूमोह[Page5136-a+ 38] दाहार्त्तिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमशोषयुक्तम्। मध्यंदिने कुप्यति चार्द्धरात्रे निदाघकाले जलटात्ययेच। शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरतिभोजनैश्च”। निष्पावो राजमाषः। सौवीरं सन्धान-भेदः। सुराविकारैः
“परिपक्वान्नसन्धानसमुत्पन्ना सुरामता”। तस्या विकारैः। रविप्रतापः आतपः। ग्राम्या-तियोगो मैथुनाधिक्यम्। विदाहीत्युक्त्वापि अशनैर्वि-दग्धैरिति वोधयति अविदाहिवस्तुनोऽप्रि पित्त-वशाद्दिदाहित्वं भवति। जलदात्यये शरदि। शीतैर्वा-तादिभिः। श्लैष्मिकमाह
“आनूपबारिजकिलाटपयोवि-कारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः। अन्यैर्बलास-जनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शू-लम्। हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्ति-मितकोष्ठशिरोगुरुत्वैः। भुक्ते सदैव हि रुजं कुरुते-ऽतिमात्रम् सूर्य्योदयेऽथ शिशिरे कुसुमागमे च”। आनूपं बहुलजलदेशजं भक्ष्यम्। वारिजं शालूकादि
“पक्वं दध्ना समं क्षीरं विज्ञेया दधिकूर्चिका। तक्रेणतक्रकूर्चीस्यात्तयोः पिण्डः किलाटकः”। पयोविकारःपायसादिः पिष्टं माषादिः। अन्यैः गुर्वादिभिः। स्तिमितमार्द्रपटावगुण्ठितमिव यत्कोपं शिरश्च तयो-र्गुरुत्वैः सह। सूर्य्योदय इति त्रिधा विभक्तदिवसप्रथमभागस्योपलक्षणम्। शिशिरे तत्र कफस्यातिसञ्च-यात्। कुसुमागमे वसन्ते। द्वन्द्वजमाह
“द्विदोषलक्षणै-रेतैर्विद्याच्छूलं द्विदोषजम्। सर्वेषु देशेषु च सर्व-लिङ्गं विद्याद्भिषक् सर्वभवं हि शूलम्। सुकष्टमेनंविषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः”। सर्वेघुदेशेषु हृत्पृष्ठपार्श्वत्रिकवस्तिनाभ्यामाशयेषु। सर्वभवं त्रिदोषजम्। आमजमाह
“आटोपहृल्लासवमीगुरुत्वस्तैमित्यमानाहकफप्रसेकैः। कफस्य लिङ्गेन स-मानलिङ्गमामोद्भवं शूलमुदाहरन्ति”। अत्रामशूले जातेपश्चाद् दोषसम्बन्धः अतएवास्य शूलस्याष्टमत्वमुक्तम्। म च प्रथममामाशये भवति पश्चात् सम्बन्धिभिर्दोषैर्वस्ति-नाभिहृत्पार्श्वकुक्षिषु भवति यथा दोषसम्बन्धः। आमशूलस्य दोषविशेषेण देशविशेषमाह
“वातात्मकंवस्तिगतं वदन्ति पित्तात्मकञ्चापि वदन्ति नाभ्याम्। हृत्पार्श्वकुक्षौ कफसन्निविष्टं सर्वेषु देशेषु च सन्नि-पातात्”। हृत्पार्श्वकुक्षौ हृत्पार्श्वाभ्यां सहिते कुक्षौ। कफसन्निविष्टं कफनाविष्टम्
“वस्तौ हृत्कटिपार्श्वेषु[Page5136-b+ 38] स शूलः कफवातिकः

४ कुक्षौ हृन्नाभिमध्ये तु स शूलःकफपैत्तिकः

५ । दाहज्वरकरा घारो विज्ञेयो वातपैत्तिकः”। तन्त्रान्तरोक्तमामशूलमाह
“अतिमात्रंयदा भुक्तं पावके मृदुताङ्गते।{??}रीकृतन्तु तत्कोष्ठेवायुरावृत्य तिष्ठति। यदान्नं न गतं प्राकं तच्छूलंकुरुते भृशम्। मूर्च्छाध्मानं विदाहांश्च हृत्क्लेशं सविलम्बिकम्। कम्पं वान्तिमतीसारं प्रमेहं जनयेदपि। अविपाकोद्भवं शूलमेतमाहुर्मनीषिणः” अविपाकोद्भवम्आमोद्भवमित्यर्थः। अथ श्लस्योपद्रवानाह
“बेदनातितृषा मूर्च्छा आनाहो गौरवारुची। कासः श्वासो वमि-र्हिक्का शूलस्योपद्रवाः स्मृताः”। अथासाध्यत्वादिकमाह
“एकदोषानुगः साध्यः कृच्छ्रसाध्यो द्विद्रोषजः। सर्वदो-षान्वितो घोरस्त्वसाध्यो भूर्य्युपद्रवः”। अथारिष्टमाह
“वेदनातितृषा मूर्च्छा आनाहो गौरवं ज्वरः। भ्वमो-ऽरुत्तिः कृशत्वञ्च बलहानिस्तथैव च। उपद्रवा दशैवेतेयस्य शूलेषु, नास्ति सः”। अथ शूलस्यैव भेदं परिमाण-माह
“स्वैर्निदानैः प्रकुपितो वातः सन्निहितो यदा। कफपित्ते समावृत्य शूलाकारो भवेद्बली। भुक्ते जी-र्य्यति यच्छूलं तदेव परिणामजम्”। स्वैर्निदानैरित्या-द्रिना निदानपूर्विका संप्राप्तिरुक्ता भुक्ते जीर्य्यतीत्या-दिना लक्षणमुक्तम्। समावृत्य व्याप्य। तस्य लक्षणमप्येतत्समासेनाभिधीयते।
“आघ्मानाटोपविण्मूत्रविबन्धा-रतिवेपनैः। स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेत् भि-षक्। तृष्णादाहारतिस्वेदकद्वम्ललवणोत्तरम्। शूलंशीतशमप्रायं पैत्तिकं लक्षयेत् बुधः। छर्द्दिहृल्लाससम्मोहस्वल्परुक् दीर्घसन्तति। कटुतिक्तोपशान्तौ च विज्ञेयञ्चकफात्मकम्। संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत्। त्रिदोषजमसाध्यं स्यात् क्षीणमांसबलानलम्”। अथान्नद्रवनामानं शूलविशेषमाह
“जीर्णे जीर्य्यति चाप्यन्नेयच्छूलमुपजायते। पथ्याप्रथ्यप्रयोगेण भोजनाभोज-नेन वा। न शमं याति नियमात्सोऽन्नद्रव उदाहृतः। नेदं शूलमसाध्यं चिकित्साभिधानात्”। अथ शूले पथ्यापथ्ये भावप्र॰ दर्शिते यथा
“कलाययवगोधूमाः श्यामाकाः कोरदूषकाः। राज-माषाश्च कुलत्थाः कङ्गुशालयः। दधिलुप्तरसं क्षीरंसर्पिर्गव्यं समाहिषम्। वास्तुकं कारवल्ली च कर्कोटकफलानि च। वर्हिणो हरिणामत्स्या रोहिताद्याःकपिञ्जलाः। एतस्यिन्नामये शस्तामतामुनिचिकित्सकः[Page5137-a+ 38] दधिलुप्तरसं दध्ना लुप्तः कृतो रसो यस्य तत्क्षीरं दधि-युक्तं क्षीरभित्यर्थः।
“व्यायामं मैथुनं मद्यं लवणं कटुकंरसम्। वेगरोधं शुच क्रोकं विदलं शूलवान् त्यजेत्”। स च उपपातकचिह्नं यथोक्तं शाता॰ कर्मवि॰(
“जलोदरयकृत्प्लोहशूलरोगव्रणानि च। श्वासा-जीर्णज्वरच्छर्दिभ्रममोहगलग्रहाः। रक्तार्बुदविसर्पाद्याउपपापापोद्भवा गदाः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूल¦ mn. (-लः-लं)
1. Sharp pain in general, or especially in the belly, as colic, &c., or in the joints, from rheumatism or gout.
2. A weapon, a pike, a dart.
3. An iron pin or spit.
4. A banner, an ensign.
5. An astrological Yo4ga, that of the 9th lunar mansion.
6. Death, dying.
7. A stake for impaling criminals. f. (-ला)
1. A whore.
2. An instrument used for putting criminals to death, a stake for impaling them. E. शूल् to disease, &c., aff. अच् or क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूलः [śūlḥ] लम् [lam], लम् [शूल्-क]

A sharp or pointed weapon, pike, dart, spear, lance.

The trident of Śiva.

An iron-spit (for roasting meat upon); शूले संस्कृतं शूल्यम् cf. अयःशूल.

A stake for impaling criminals; (बिभ्रत्) स्कन्धेन शूलं हृदयेन शोकम् Mk.1.21; Ku.5.73.

Any acute or sharp pain.

Colic.

Gout, rheumatism.

Death.

A banner, an ensign.

Selling; selling or salable object; 'अट्टमन्नं शिवो वेदः शूलो विक्रय उच्यते' इति कोशः; अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । केशशूलाः स्त्रियो राजन् भविष्यन्ति युगक्षये ॥ Mb.3.188.42; अट्टशूलाः कतिपये पट्टने$स्मिन् प्रतिष्ठिताः Viś. Guṇa.438. (शूलाकृ 'to roast on an iron-spit'.) -Comp. -अग्रम् the point of a pike. -अङ्कः an epithet of Śiva; ये समाराध्य शूलाङ्कम् भवसायुज्यमागताः Mb.1.7.46. -अवतंसित a. impaled on a Śūla; पश्यतु पिमद्यैव शूलावतंसितम् Dk.2.1. -आरोपः, -आरोपणम् impalement. -गवः an ox fit for a spit (an offering to Rudra). -ग्रन्थिः f. a kind of Dūrvā grass. -घातनम् iron-filings. -घ्न a. a sedative, anodyne. -द्विष m. asa foetida. -धन्वन्, -धर, -धारिन्, -ध्रुक्, -पाणि, भृत् m. epithets of Śiva; अधिगतधवलिम्नः शूलपाणेरभिख्याम् Śi.4.65; R.2.38. -नाशनम् white sochal salt. -पालः the keeper of a brothel. -योगः a particular grouping of stars.-शत्रुः the castor-oil plant. -रथ a. impaled. -हन्त्री a kind of barley. -हस्तः a lancer. -हृत् m. asa foetida.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूल mn. ( ifc. f( आ). )a sharp iron pin or stake , spike , spit (on which meat is roasted) RV. etc.

शूल m. any sharp instrument or pointed dart , lance , pike , spear ( esp. the trident of शिव) MBh. Ka1v. etc.

शूल m. a stake for impaling criminals( शूलम् आ-रुह्, " to be fixed on a stake , suffer impalement " ; with Caus. of आ-रुह्, " to fix on a stake , have any one [acc.] impaled " See. शूला-धिरोपितetc. ) Mn. MBh. etc.

शूल m. any sharp or acute pain ( esp. that of colic or gout) Ka1v. VarBr2S. Sus3r.

शूल m. pain , grief , sorrow MBh. Hariv.

शूल m. death L.

शूल m. a flag , banner L.

शूल m. = -योग(See. ) VarBr2S.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śūla : m.: A missile (astra 13. 14. 131, 136), specially related to Śiva (Rudra) but also to Naṇdi(n), and Viṣṇu (Kṛṣṇa).


I. Missile of Śiva: Upamanyu saw Śiva together with his missiles in bodily form (mūrtimanti tathāstrāṇi sarvatejomayāni ca/mayā dṛṣṭāni govinda bhavasyāmitatejasaḥ 13. 14. 121), one of them being the one which is known as Śūla in the three worlds 13. 14. 131; hence Śiva (Rudra) has epithets like śūlapāṇi 1. 44. 22; 3. 40. 34; 3. 81. 71; 3. 104. 11; 3. 163. 43; 3. 261. 54; 5. 188. 7; 7. 64. 15; 9. 31. 38; 12. 122. 34; 12. 160. 48; 12. 283. 16; 13. 14. 132, 172; 13. 15. 11; 13. 61. 45; 13. 83. 40; 13. 127. 40; 18. 4. 10; śūlapāṇin (m. c. for śūlapāṇi ?) 3. 40. 55; 4. 40. 11; 5. 49. 24; 5. 190. 4; 10. 6. 34; śūlin 7. 57. 35, 52; 8. 24. 46, 136, 153; 13. 1. 25; 13. 14. 131, 139; 14. 8. 3; śūlahasta 9. 31. 40; 9. 43. 33; śūladhṛk 2. 10. 20; 3. 81. 108; 9. 37. 43; śūlabhṛt 6. 58. 61; śūladhara 3. 38. 43; khaḍgaśūladhara 13. 14. 151; śūlāṅka 10. 7. 44; dīptaśūla 7. 172. 59; triśūlapāṇi 3. 80. 111; 7. 173. 33; 14. 8. 25.


A. Description: mysterious (guhya) 13. 14. 131; indescribable (anirdeśya) 13. 14. 136; having very sharp points (atitīkṣṇāgra); very frightful (subhīma); causing the opponent's hair stand on ends (lomaharṣaṇa), as if threatening him with its eye-brow knit in three wrinkles (triśikhāṁ bhrukuṭīṁ kṛtvā tarjamānam iva sthitam) 13. 14. 135; it was like fire without smoke, black in colour, appearing like the sun risen at the time of the end of the universe; it held a serpent in hand, and hence looking like the god of Death with his pāśa in hand (vidhūmaṁ sārciṣaṁ kṛṣṇaṁ kālasūryam ivoditam/sarpahastam…pāśahastam ivāntakam) 13. 14. 136.


B. Strength: If released by Śūlapāṇi (Śiva) it was capable of tearing open the whole earth, or dry up the great ocean, or destroy the entire world 13. 14. 132.


C. Status: It was equal or even superior to Pāśupata (tat- (= Pāśupata) tulyādhikam eva vā) 13. 14. 131.


D. Use: The demon Lavaṇa, holding this Śūla in hand, killed the very strong and universal monarch Māndhātṛ, the son of Yuvanāśva 13. 14. 133-134.


E. Part in the epic war: Arjuna told Vyāsa, after the death of Droṇa, that when on the battle-field he shot arrows at his enemies he saw an excellent person (puruṣottama) of fiery lustre, looking like the sun, moving in front of him with his raised burning Śūla; the person did not touch the ground with his feet and never released the Śula, but thousands of Śūlas fell out from it; the direction in which the excellent person moved, Arjuna's enemies were destroyed; thus, actually the excellent person first burnt Arjuna's enemies and Arjuna burnt them afterwards, but people thought Arjuna did it; Vyāsa told Arjuna that the excellent person was none else but Śaṅkara with his Śūla 7. 173. 3-10. II. Association with Nandi(n), one of the attendants of Śiva: Nandin waited on Śiva holding the burning Śūla, shining with its lustre (pragṛhya jvalitam śūlaṁ dīpyamānaṁ svatejasā) 12. 274. 15; when Upamanyu saw Śiva, Nandi stood in front of Śiva having fixed his Śūla (śūlaṁ viṣṭabhya tiṣṭhantam) and hence looking like another Śaṅkara 13. 14. 144. III. Association with Viṣṇu (Kṛṣṇa): Viṣṇu, when he on request by Brahman created daṇḍanīti, is described as one having the excellent Śūla as his weapon (śūlavarāyudha) 12. 122. 26 (commentator Vādirāja, however, takes it to mean as ‘one who has a weapon (cakra) which is superior to Śūla (śūlād varaṁ śreṣṭhaṁ cakram āyudhaṁ yasya, see Cr. edn. 12. 122. 24 f. n.); Viṣṇu is also called there śūla (jaṭā) dhara 12. 122. 24; Bhīṣma, while praising Kṛṣṇa as the highest god, uses the epithet ‘bearer of Śūla’ (śūlabhṛt) to describe him 13. 143. 13.


_______________________________
*3rd word in left half of page p149_mci (+offset) in original book.

previous page p148_mci .......... next page p150_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śūla : m.: A missile (astra 13. 14. 131, 136), specially related to Śiva (Rudra) but also to Naṇdi(n), and Viṣṇu (Kṛṣṇa).


I. Missile of Śiva: Upamanyu saw Śiva together with his missiles in bodily form (mūrtimanti tathāstrāṇi sarvatejomayāni ca/mayā dṛṣṭāni govinda bhavasyāmitatejasaḥ 13. 14. 121), one of them being the one which is known as Śūla in the three worlds 13. 14. 131; hence Śiva (Rudra) has epithets like śūlapāṇi 1. 44. 22; 3. 40. 34; 3. 81. 71; 3. 104. 11; 3. 163. 43; 3. 261. 54; 5. 188. 7; 7. 64. 15; 9. 31. 38; 12. 122. 34; 12. 160. 48; 12. 283. 16; 13. 14. 132, 172; 13. 15. 11; 13. 61. 45; 13. 83. 40; 13. 127. 40; 18. 4. 10; śūlapāṇin (m. c. for śūlapāṇi ?) 3. 40. 55; 4. 40. 11; 5. 49. 24; 5. 190. 4; 10. 6. 34; śūlin 7. 57. 35, 52; 8. 24. 46, 136, 153; 13. 1. 25; 13. 14. 131, 139; 14. 8. 3; śūlahasta 9. 31. 40; 9. 43. 33; śūladhṛk 2. 10. 20; 3. 81. 108; 9. 37. 43; śūlabhṛt 6. 58. 61; śūladhara 3. 38. 43; khaḍgaśūladhara 13. 14. 151; śūlāṅka 10. 7. 44; dīptaśūla 7. 172. 59; triśūlapāṇi 3. 80. 111; 7. 173. 33; 14. 8. 25.


A. Description: mysterious (guhya) 13. 14. 131; indescribable (anirdeśya) 13. 14. 136; having very sharp points (atitīkṣṇāgra); very frightful (subhīma); causing the opponent's hair stand on ends (lomaharṣaṇa), as if threatening him with its eye-brow knit in three wrinkles (triśikhāṁ bhrukuṭīṁ kṛtvā tarjamānam iva sthitam) 13. 14. 135; it was like fire without smoke, black in colour, appearing like the sun risen at the time of the end of the universe; it held a serpent in hand, and hence looking like the god of Death with his pāśa in hand (vidhūmaṁ sārciṣaṁ kṛṣṇaṁ kālasūryam ivoditam/sarpahastam…pāśahastam ivāntakam) 13. 14. 136.


B. Strength: If released by Śūlapāṇi (Śiva) it was capable of tearing open the whole earth, or dry up the great ocean, or destroy the entire world 13. 14. 132.


C. Status: It was equal or even superior to Pāśupata (tat- (= Pāśupata) tulyādhikam eva vā) 13. 14. 131.


D. Use: The demon Lavaṇa, holding this Śūla in hand, killed the very strong and universal monarch Māndhātṛ, the son of Yuvanāśva 13. 14. 133-134.


E. Part in the epic war: Arjuna told Vyāsa, after the death of Droṇa, that when on the battle-field he shot arrows at his enemies he saw an excellent person (puruṣottama) of fiery lustre, looking like the sun, moving in front of him with his raised burning Śūla; the person did not touch the ground with his feet and never released the Śula, but thousands of Śūlas fell out from it; the direction in which the excellent person moved, Arjuna's enemies were destroyed; thus, actually the excellent person first burnt Arjuna's enemies and Arjuna burnt them afterwards, but people thought Arjuna did it; Vyāsa told Arjuna that the excellent person was none else but Śaṅkara with his Śūla 7. 173. 3-10. II. Association with Nandi(n), one of the attendants of Śiva: Nandin waited on Śiva holding the burning Śūla, shining with its lustre (pragṛhya jvalitam śūlaṁ dīpyamānaṁ svatejasā) 12. 274. 15; when Upamanyu saw Śiva, Nandi stood in front of Śiva having fixed his Śūla (śūlaṁ viṣṭabhya tiṣṭhantam) and hence looking like another Śaṅkara 13. 14. 144. III. Association with Viṣṇu (Kṛṣṇa): Viṣṇu, when he on request by Brahman created daṇḍanīti, is described as one having the excellent Śūla as his weapon (śūlavarāyudha) 12. 122. 26 (commentator Vādirāja, however, takes it to mean as ‘one who has a weapon (cakra) which is superior to Śūla (śūlād varaṁ śreṣṭhaṁ cakram āyudhaṁ yasya, see Cr. edn. 12. 122. 24 f. n.); Viṣṇu is also called there śūla (jaṭā) dhara 12. 122. 24; Bhīṣma, while praising Kṛṣṇa as the highest god, uses the epithet ‘bearer of Śūla’ (śūlabhṛt) to describe him 13. 143. 13.


_______________________________
*3rd word in left half of page p149_mci (+offset) in original book.

previous page p148_mci .......... next page p150_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śūla, denoting the ‘spit,’ used for roasting flesh on, is found in the Rigveda[१] and the later Brāhmaṇas.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूल पु.
(न.) तीक्ष्ण नोंक वाला एक काष्ठ निर्मित सीखचा, जिसका प्रयोग पशु के हृदय को भूनने के लिए किया जाता है, आप.श्रौ.सू. 7.8.3; पशु की वपा दो काँटे वाले सीखचे (द्विशूल) पर रखी जाती है और एक काँटे वाले (एकशूल) सीखचे से बेधी या छेदी जाती है, 7.9.1 (पशु); तुल. वपाश्रपणी; - कर्म, श्रौ.प.नि. 219.2०5।

  1. i. 162, 11.
  2. Śatapatha Brāhmaṇ, xi. 4, 2, 4;
    7, 3, 2;
    4, 3;
    Chāndogya Upaniṣad, vii. 15, 3 (used at cremation and sugrestive of roasting). The Śūla, as the weapon of Rudra, is not mentioned till the late Ṣaḍviṃśa Brāhmaṇa, v. 11. In the post-Vedic language the tri-śūla, or ‘trident,’ is the regular emblem of Śiva.

    Cf. Zimmer, Altindisches Leben, 271.
"https://sa.wiktionary.org/w/index.php?title=शूल&oldid=505006" इत्यस्माद् प्रतिप्राप्तम्