स्वतन्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वतन्त्रः, त्रि, (स्वस्य तन्त्रं प्राधान्यं यत्र ।) स्वाधीनः । तत्पर्य्यायः । अपावृतः २ स्वैरी ३ स्वच्छन्दः ४ निरवग्रहः ५ । इत्यमरः । ३ । १ । १५ ॥ निर्यन्त्रिणः ६ यथाकामी ७ निर- र्गलः ८ निरङ्कुशः ९ । इति जटाधरः ॥ स्वरुचिः १० । इति हेमचन्द्रः ॥ स्वतन्त्रास्वतन्त्र- व्यक्तयो यथा, नारदः । स्वातन्त्रन्तु स्मृतं ज्येष्ठे ज्यैष्ठं गुणवयःकृतम् । अस्वतन्त्राः प्रजाः । सर्व्वाः स्वतन्त्रः पृथिवीपतिः ॥ अस्वतन्त्रः स्मृतः शिष्य आचार्य्यस्य स्वतन्त्रता । अस्वतन्त्राः स्त्रियः सर्व्वाः पुत्त्रा दासाः परिग्रंहाः ॥” परिग्रहा अनुजीविप्रभृतयः । “स्वतन्त्रस्तत्र तु गृही यस्य तत् स्यात् क्रमा- गतम् । गर्भस्यैः सदृशो ज्ञेयो अष्टमाद्वत्सरात् शिशुः ॥ वाल आषोडशाद्वर्षात् पौगण्डोऽपि निगद्यते । परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ॥ जीवतोर्न स्वतन्त्रः स्यात् जरयापि समन्वितः । तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ॥ अभावे बीजिनो माता तदभावे च पूर्व्वजः । * । स्वतन्त्रोऽपि हि यत् कार्य्यं कुर्य्यादप्रकृतिं गतः । तदप्यकृतमेव स्यादस्वातन्त्र्यस्य हेतुतः ॥” इति व्यवहारतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वतन्त्र वि।

स्वतन्त्रः

समानार्थक:स्वतन्त्र,अपावृत,स्वैरिन्,स्वच्छन्द,निरवग्रह

3।1।15।2।1

स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः। स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वतन्त्र¦ त्रि॰ स्वस्य तन्त्रं वशीकारः स्रकृत्ये यस्य।

१ स्वाधीनेअपराधीने अमरः। तत्त्वञ्च इतरव्यापारानधीनव्यापार-वत्त्वम्।

२ कर्त्तरि च सहि समभिव्याहृतक्रियाकारकान्त-रानधीनव्यापारवान् इति शाब्दिकाः
“स्वतन्त्रः कर्त्ता” पा॰ कर्त्तृशब्दे

१७

१६ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वतन्त्र¦ mfn. (-न्त्रः-न्त्रा-न्त्रं)
1. Unrestrained, uncontrolled, self-willed.
2. Independent, free.
3. Full-grown, of age, no longer subject to the authority of parents, &c. E. स्व own, तन्त्र inclination, will.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वतन्त्र/ स्व--तन्त्र n. self-dependence , independence , self-will , freedom Pan5cat. Hit.

स्वतन्त्र/ स्व--तन्त्र n. -oone's own system or school Sus3r.

स्वतन्त्र/ स्व--तन्त्र n. -oone's own army ib.

स्वतन्त्र/ स्व--तन्त्र n. (with Buddh. )a partic. doctrine of free-will or independence Buddh.

स्वतन्त्र/ स्व--तन्त्र n. N. of wk. (also called त्र-तन्त्र)

स्वतन्त्र/ स्व--तन्त्र mf( आ)n. self-dependent , self-willed , independent , free , uncontrolled (with पदn. " an -indindependent word ") La1t2y. Up. Mn. etc.

स्वतन्त्र/ स्व--तन्त्र mf( आ)n. of age , full grown W.

स्वतन्त्र/ स्व--तन्त्र m. N. of a चक्र-वाकHariv.

स्वतन्त्र/ स्व-तन्त्र स्व-तवस्etc. See. p. 1275 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=स्वतन्त्र&oldid=505910" इत्यस्माद् प्रतिप्राप्तम्