सुप्रिया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्रिया, क्ली, (सुष्ठु प्रिया ।) सुन्दरहृद्या । अस्याः प्रमाणं सुभगाशब्दे द्रष्टव्यम् ॥ (अप्सरो- विशेषः । यथा, महाभारते । १ । १२३ । ६० । “असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा ॥”) सुफलः, पुं, (सुष्ठु, फलं यस्य ।) कर्णिकारः । दाडिमः । वदरः । मुद्गः । इति राजनिर्घण्टः ॥ कपित्थः । इति शब्दचन्द्रिका ॥ शोभनफल- युक्ते, त्रि । (यथा, मार्कण्डेये । १२० । १६ । “सुफलानि च शस्यानि रसवन्ति फलानि च ॥” शोभनफले, क्ली ॥ * ॥ सुष्ठु फला यस्येति विग्रहे शोभनफलाविशिष्टे, त्रि । यथा, महा- भारते । ४ । ४० । १२ । “मुफलश्चित्रकोषश्च किङ्किणीशायको महान् । कस्य हेमत्सरुर्द्दिव्यः खङ्गः परमनिर्म्मलः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्रिया/ सु--प्रिया f. a lovely woman or favourite wife MW.

सुप्रिया/ सु--प्रिया f. N. of an अप्सरस्MBh. Hariv.

सुप्रिया/ सु--प्रिया f. of a peasant girl Lalit.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Apsaras. Br. III. 7. 7.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUPRIYĀ : An apsaras daughter of Kaśyapaprajāpati by Pradhā, daughter of Dakṣa. (Ādi Parva Chapter 65, Verse 51). Supriyā participated in the birthday celebrations of Arjuna. (Ādi Parva, Chapter 122, Verse 63).


_______________________________
*19th word in right half of page 766 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुप्रिया&oldid=440373" इत्यस्माद् प्रतिप्राप्तम्