खेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेदः, पुं, (खिद् + भावे घञ् ।) शोकः । इति हेमचन्द्रः ॥ अवसन्नता । इति जटाधरः ॥ (यथा, हेः रामायणे । ४ । ४९ । ७ । “अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः । खेदं त्यक्त्वा पुनः सर्व्वं वनमेव विचिन्वताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेद¦ पु॰ खिद--भावे घञ्।

१ शोके हेम॰

२ अवसादे जटा॰। खिद--णिच् कर्त्तरि अच्।

३ रोगे कैयटः।
“खेदो-रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमम्” सा॰ द॰ तस्य रति-मार्गगत्यादिकार्य्यता श्वासनिद्रादिकारणता चोक्ता
“रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्य्ययः” सा॰ द॰।
“नि-यमितपरिखेदा तच्छिरश्चन्द्रपादैः” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेद¦ m. (-दः)
1. Sorrow, affliction, distress. Lassitude, depression.
3. Pain.
4. Proverty. E. खिद् to be distrest, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेदः [khēdḥ], [खिद् -भावे घञ्]

Depression, lassitude, dejection (of spirits).

Fatigue, exhaustion; अलसलुलितमुग्धान्य- ध्वसंजातखेदात् U.1.24; अध्वखेदं नयेथाः Me.34; R.18.45.

Pain, torment; Amaru.34.

Distress, sorrow; गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु Ve.1.11; Amaru. 57.

Poverty.

A disease. -दा Ved. A hammer, mallet; सत्रा खेदामरुशहा वृषस्व Rv.1.116.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेद m. lassitude , depression R. etc.

खेद m. exhaustion , pain , affliction , distress Pan5cat. etc.

खेद m. sexual passion Pat. Introd. on Va1rtt. 1

खेद दन, etc. See. खिद्.

"https://sa.wiktionary.org/w/index.php?title=खेद&oldid=498610" इत्यस्माद् प्रतिप्राप्तम्