स्रोत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोतम्, क्ली, स्रोतः । इत्यमरटीकायां भरतः ॥ (यथा, महाभारते । ३ । ६८ । १३ । “पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव ॥” पुंलिङ्गान्तोऽयमिति उणादिटीकायां उज्ज्वल- दत्तः । ४ । २०१ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोत¦ न॰ स्रु--तन्। स्रोतसि वेगेन स्वतोजलनिःसरणे भरतः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोत¦ n. (-तं) A natural or rapid stream: see स्रोतस्। E. स्नु-तन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोतम् [srōtam], A stream; see स्रोतस्. -Comp. -उद्भवम् antimony.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोत mn. ( ifc. f( आ). )= स्रोतस्(See. प्रति-and सहस्र-स्र्).

स्रोत in comp. for स्रोतस्.

"https://sa.wiktionary.org/w/index.php?title=स्रोत&oldid=505906" इत्यस्माद् प्रतिप्राप्तम्