प्रणाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणालः, पुं, (प्रणल्यते जलादिर्निःसार्य्यतेऽनेनेति । प्र + णल + घञ् ।) जलनिःसरणमार्गः । इत्य- मरः । १ । १० । ३५ ॥ पयनाला इति भाषा ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणाल¦ mf. (-लः-ली)
1. An issue from a pond, drain, a watercourse.
2. An uninterrupted series. E. प्र before, नल् to bind, aff. घञ्; also with कन् added in the fem. form प्रणालिका f. (-का)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणालः [praṇālḥ] ली [lī] प्रणालिका [praṇālikā], ली प्रणालिका 1 A channel, water-course, drain; कौसल्या व्यसृजद् बाष्पं प्रणालीव नवोदकम् Rām.2.62.1; कुर्वन् पूर्णा नयनपयसां चक्रवालैः प्रणालीः Ud. S.2; Śi.3.44.

Succession, uninterrupted series.

Recension (of a text).

Intervention, interposition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणाल/ प्र-णाल m. a channel from a pond , watercourse , drain L.

प्रणाल/ प्र-णाल m. (prob.) a row , series Ka1d.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(also प्रणालक)--the water-vent on the पीठ of an image; facing the North. M. २६२, 5 and १६.
"https://sa.wiktionary.org/w/index.php?title=प्रणाल&oldid=501414" इत्यस्माद् प्रतिप्राप्तम्