गोला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोला, स्त्री, (गां पृथ्वीं सर्व्वं जगदित्यर्थः स्वशक्ति- व्यापकतया लाति प्रलयकाले स्वंस्मिन् लाति गृह्णाति इति वा ।) दुर्गा । (गां बहुयोजनपथं जलरूपशरीरव्यापकतया लाति ।) गोदावरी । (गां वाचं लाति । ला + क्विप् ।) सखी । कुनटी । पत्राञ्जनम् । मण्डलम् । अलिञ्जरः । बालक्रीडनकाष्ठम् । इति मेदिनी । ले । २५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोला स्त्री।

मनःशिला

समानार्थक:मनःशिला,मनोगुप्ता,मनोह्वा,नागजिह्विका,नैपाली,कुनटी,गोला

2।9।108।2।3

मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका। नैपाली कुनटी गोला यवक्षारो यवाग्रजः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोला¦ स्त्री गां बहुभूमिम् आधारत्वेन लाति ला--क।

१ गोदावरीनद्याम्। गां वाचं लाति।

२ सख्या,

३ कुनट्याम्। गां दीप्तिं जल बा लाति।

४ पत्राञ्जने,

५ सणिके,

६ मण्डले,

७ वालक्रीडनके

८ दुर्गायाञ्च मेदि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोला f. a ball to play with L.

"https://sa.wiktionary.org/w/index.php?title=गोला&oldid=499388" इत्यस्माद् प्रतिप्राप्तम्