कुण्डल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलम्, क्ली, (कुण्ड्यते रक्ष्यते इति कुडि रक्षायां + वृषादित्वात् कलच् । यद्वा कुण्डं तदाकारं लाति गृह्णातीति । ला + कः ।) स्वनामख्यात- कर्णभूषणम् । (यथा विष्णुध्याने । “ध्येयः सदा सवितृमण्डलमध्यवर्त्ती नारायणः सरसिजासनसन्निविष्टः केयूरवान् कनककुण्डलवान् किरीटी” ॥) तत्पर्य्यायः । कर्णवेष्टनम् २ । इत्यमरः । २ । ६ । १०३ । पाशः । वलयः । इति मेदिनी ॥ (पुं, कौरव्यकुलज- सर्पविशेषः । यथा महाभारते १ । ५७ । १३ । “एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः । बाहुकः शृङ्गवेरश्च धूर्त्तकः प्रातरातकौ । कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्” ॥ पुंलिङ्गे ऽस्य रक्तकाञ्चनवाचकता उक्ता । यथा, वैद्यकरत्नमालायाम् । “रक्तपुष्पः कोविदारो युग्मपत्रस्तु कुण्डलः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डल नपुं।

कर्णाभरणम्

समानार्थक:कर्णिका,तालपत्र,कुण्डल,कर्णवेष्टन,उत्तंस,अवतंस

2।6।103।2।3

वालपाश्या पारितथ्या पत्रपाश्या ललाटिका। कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम्.।

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डल¦ पुंन॰ अर्द्धर्चा॰। कुण्डते कुण्डयते कुडि--दाहे कुडि-रक्षायां वा कर्त्तरि कर्म्मणि वा वृषा॰ कलच्, कुण्डंकुण्डाकारं लाति ला--क कुण्डस्तदाकारोऽस्त्यस्यसिध्मादित्वाल्लच् वा।

१ कर्ण्णभूषणभेदे
“कनककुण्डलवान्किरिटी” विष्णुध्या॰

२ बलये

३ वेष्टने मेदि॰
“मण्ड-लानि पताकाश्च मरीचीः कुण्डलानि च” सुश्रु॰
“अथै-तान्युपकल्पयीत समावर्त्त्यमाने मणिकुण्डले वस्त्रयुग-मित्यादि” आश्व॰ गृ॰ कुण्डले आबध्नीत” तत्रैव” तेच सौवर्ण्णे एव यथाह मनुः
“यज्ञोपवीतं वेदञ्च उभेरौक्मे च कुण्डले”
“ताडकाचलकपालकुण्डला” रघुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डल¦ n. (-लं)
1. An earring.
2. A bracelet.
3. A fetter, a tie, a collar. f. (-ली)
1. Mountain ebony: see काञ्चन।
2. Guruchi, a plant, (Menis- permum glabrum.) see गुडूची।
3. Cowach. E. कुडि to preserve, कलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलः [kuṇḍalḥ] लम् [lam], लम् [कुण्ड-मत्वर्थे ल]

An ear-ring; श्रोत्रं श्रुतेनैव न कुण्डलेन Bh.2.71; Ch. P.11; Ṛs.2.2,3.19; R.11.15.

A bracelet; Śi.6.27.

The coil of a rope.

A fetter, tie, collar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डल n. ( ifc. f( आ). ; g. सिध्मा-दिand अर्धर्चा-दि)a ring , ear-ring A1s3vGr2. La1t2y. Mn. etc.

कुण्डल n. a bracelet S3is3. vi , 27

कुण्डल n. a fetter , tie L.

कुण्डल n. the coil of a rope L.

कुण्डल n. a particular disease of the bladder Car.

कुण्डल m. (in music) a kind of measure

कुण्डल m. N. of a नागMBh. i , 2154

कुण्डल m. pl. N. of a people( v.l. कुण्ठक) MBh. vi

कुण्डल m. a particular , dish (curds boiled with ghee and rice)

कुण्डल m. N. of a शक्ति

कुण्डल m. mountain ebony (Bauhinia variegata) L.

कुण्डल m. Cocculus cordifolius Bhpr.

कुण्डल m. Mucuna pruritus(= कपि-कच्छु) L.

कुण्डल m. N. of two other plants ( सर्पिणी-वृक्षand कुण्डली-चालन) L.

कुण्डल m. N. of a river MBh. vi , 9 , 21.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuṇḍala : m.: A mythical serpent.

Born in the kula of Kauravya, offered in the snake-sacrifice of Janamejaya 1. 52. 12, 1.


_______________________________
*2nd word in right half of page p12_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuṇḍala : m.: A mythical serpent.

Born in the kula of Kauravya, offered in the snake-sacrifice of Janamejaya 1. 52. 12, 1.


_______________________________
*2nd word in right half of page p12_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डल न.
(द्वि.व) उपनयन के समय विद्यार्थी को दिये गये कर्णाभरण अथवा बालियां, वह कर्णाभरणों को आग के ऊपर पकड़े रहता है, अगिन् में उन पर आज्याहुतियाँ उड़ेलता है, धोता है एवं उनको पहन लेता है, हि.गृ.सू. 1०.6-7; 11.1; वैखा.श्रौ.सू. 11.5.7; (द्वि.व.) ला.श्रौ.सू. 4.12.8; द्रा.श्रौ.सू. 12.4.13.

"https://sa.wiktionary.org/w/index.php?title=कुण्डल&oldid=496505" इत्यस्माद् प्रतिप्राप्तम्