संयुक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुक्तः, त्रि, (सं + युज् + क्तः ।) संयोगाश्रयः । यथा, तिथ्यादितत्त्वे । “कुर्य्यादलाभे संयुक्तां नालाभेऽपि प्रवेशिनीम ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुक्त¦ त्रि॰ सम् + युज--क्त।

१ संयोगयुते पदार्थे

२ अचानन्तरिते हल्वर्णे च पा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Joined with, connected, attached.
2. Mixed, blended.
3. Endowed with, possessed of.
4. Accompanied or attended by.
5. Consisting of, (with an inst.)
6. Relating to. E. सम् together, युज् to join, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुक्त [saṃyukta], p. p.

Joined, connected, united.

Blended, mixed, mingled.

Accompanied by.

Possessed of, endowed with.

Consisting of.

Devoted, attached to; प्रजापालनसंयुक्तो न रागोपहितेन्द्रियः Rām.2.2.44.

Related (संबन्धिन्); संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः Mb.5. 151.9.

Married to; अक्षमाला वसिष्ठेन संयुक्ता$धमयोनिजा Ms.9.23. -तम् -ind. Jointly, together.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुक्त/ सं-युक्त mfn. conjoined , joined together , combined , united( pl. , " all together ") TS. etc.

संयुक्त/ सं-युक्त mfn. conjunct (as consonants) Pa1n2. 6-3 , 59 Sch.

संयुक्त/ सं-युक्त mfn. connected , related(= सम्बन्धिन्) Pa1rGr2.

संयुक्त/ सं-युक्त mfn. married to( instr. ) Mn. ix , 23

संयुक्त/ सं-युक्त mfn. placed , put , fixed in( loc. ) MBh.

संयुक्त/ सं-युक्त mfn. accompanied or attended by , endowed or furnished with , full of( instr. or comp. ) Mn. MBh. etc.

संयुक्त/ सं-युक्त mfn. ( ifc. )connected with , relating to , concerning Ka1tyS3r. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=संयुक्त&oldid=375142" इत्यस्माद् प्रतिप्राप्तम्