अवेक्षक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवेक्षक¦ त्रि॰ अव + ईक्ष--ण्वुल्।

१ दर्शके

२ पर्य्यालोचके

३ आयव्ययादिषु अध्यक्षे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवेक्षक [avēkṣaka], a. Showing, showing all round.

Inspecting, supervising; a superintendent.

"https://sa.wiktionary.org/w/index.php?title=अवेक्षक&oldid=489398" इत्यस्माद् प्रतिप्राप्तम्