पथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथ, इ क गत्याम् । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् । इदित् ।) इ क, पन्थयति । इति दुर्गादासः ॥

पथ, ए ज गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-सेट् । ज्वलादिः ।) ए, अपथीत् । ज, पाथः पथः । इति दुर्गादासः ॥

पथः, पुं, (पथति गच्छति अत्र । पथ गतौ + घञथ अधिकरणे कः ।) पन्थाः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथ¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। पथति एदित् अपथीत्। ज्वला॰ पथः पाथः प(पा)थयति। पपाथ पेथतुः।

पथ¦ गतौ वा चु॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट् इदित्। पन्थ-यति ते पन्थति। अपपन्थत् त। अपन्थीत् इदित् पन्थ्यते

पथ¦ पु॰ पथत्यत्र पथ--घञर्ये आधारे क। मार्गे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथ¦ r. 1st. cl. (पथति) to go, to move. r. 10th. cl. (पाथयति) To throw, to cast, to despatch or send; (इ) पथि, r. 1st. and 10th. cls. (पन्थति पन्थयति) To go, to proceed, to travel. गतौ भ्वा० पर० सक० सेट् | वा चुरा उभ० पक्षे भ्वा० पर० सक० सेट् इदित् |

पथ¦ m. (-थः) A road. E. पथ् to go, aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथः [pathḥ], A way, road; reach, course (at the end of comp.); पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् Bhāg.9.1.4. -Comp. -अतिथिः a traveller. -कल्पना juggling tricks. -दर्शक a guide; also पथोपदेशकः; Ratn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथ m. a way , path , road , course , reach MBh. Ka1v. etc. (generally ifc. for पथिन्; See. Pa1n2. 5-4 , 74 ).

"https://sa.wiktionary.org/w/index.php?title=पथ&oldid=500781" इत्यस्माद् प्रतिप्राप्तम्