निर्दोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्दोष¦ त्रि॰ निर्गतो दोषी यस्मात् प्रा॰ ब॰। दोषरहिते
“निर्दोषे पितरि स्थिते” दायभा॰
“निर्दोषं दर्शयित्वा तुसदोषं यः प्रयच्छति”। मता॰ धृतवचनम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्दोष¦ mfn. (-षः-षा-षं)
1. Faultless, without defect or blemish.
2. Not hostile, friendly. E. निर् negative, and दोष defect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्दोष/ निर्--दोष mf( आ)n. faultless , defectless , guiltless , innocent MBh. Ka1v. etc.

निर्दोष/ निर्--दोष mf( आ)n. infallible Sarvad.

"https://sa.wiktionary.org/w/index.php?title=निर्दोष&oldid=366388" इत्यस्माद् प्रतिप्राप्तम्