प्रार्थना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थना, स्त्री, (प्र + अर्थ + णिच् + युच् ।) प्रक- र्षेण याचनम् । (यथा, महाभारते । ३ । ३१२ । ८१ । “सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् । श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष ! मन्यसे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थना¦ स्त्री प्र + अर्थ--युच्।

१ याच्ञायां

२ हिंसायाञ्च।

३ गर्भाङभेदे सा॰ द॰
“संग्रहश्चानुमानञ्च प्रार्थना क्षिप्त-रेव च” गर्भाङान्युद्दिश्य
“रतिहर्षोत्सबानान्तु प्रार्थनंप्रार्थना भवेत्” इति लक्षिता। ल्युट्। प्रार्थन याचनेहिसने च न॰।

४ मुद्राभेदे
“प्रसृताङ्गलिकौ हस्तौमिथःश्लिष्टौ च सम्मुखे। कुर्य्यात् स्वहृदये सेयं मुद्रास्यात् प्रार्थनाभिधा” तन्त्रसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थना¦ f. (-ना)
1. Desire.
2. Solicitation.
3. Prayer, request.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थना/ प्रा f. = नMBh. Ka1v. etc. (640228 नयाind. at the request or petition of any one)

प्रार्थना/ प्रा f. prayer (as forming part of the worship of the gods) RTL. 16

"https://sa.wiktionary.org/w/index.php?title=प्रार्थना&oldid=503017" इत्यस्माद् प्रतिप्राप्तम्