प्रतिदिन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिदिनम्, क्ली, दिनं दिनं प्रति । प्रत्यहम् । यथा, “ततः प्रतिदिनं वेला वर्द्धते त्रिपलात्मिका ॥” इति सत्कृत्यमुक्तावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिदिन¦ Adv. n. (-नं) Every day, day by day. E. प्रति severally, and दिन a day.

"https://sa.wiktionary.org/w/index.php?title=प्रतिदिन&oldid=501559" इत्यस्माद् प्रतिप्राप्तम्