अनुवादक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवादक¦ त्रि॰ अनुवदति अनु + वद--ण्वुल्। अनुवादकारकेअनुवदनशीले च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवादक¦ mfn. (-कः-का-कं)
1. Consenting to, replying.
2. Conformable to, concurrent, corroborative. E. अनु, and वादक what says.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवादक [anuvādaka] वादिन् [vādin], वादिन् a.

Explanatory, corroborative, repeating with comment, explanation or illustration; आरम्भश्च साहसानुवादी Dk.95 bespeaks.

Conformable to, in harmony with, like; युक्तगीतानुवादिना Rām.; तदनु- वादिगुणः कुसुमोद्गमः R.9.33. -न् m. N. of any one of the three notes of the gamut.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवादक/ अनु-वादक mfn. repeating with comment and explanation , corroborative , concurrent , conformable , in harmony with

अनुवादक/ अनु-वादक mfn. (the masculine of the last is also the name of any one of the three notes of the gamut.)

"https://sa.wiktionary.org/w/index.php?title=अनुवादक&oldid=486314" इत्यस्माद् प्रतिप्राप्तम्