काट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काट¦ पु॰ कं जलमट्यते प्राप्यतेऽत्र अट--आधारे घञ्।

१ कूपे निरु॰।
“इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटेनिबाह्लः” ऋ॰

१ ,

१०

६ ,

६ ,
“कूटयास्य संशीर्य्यन्ते श्लोणयाकाटमर्द्दति” अथ॰

१२ ,

४ ,

३ ,

२ विपममार्गे वेददी॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काटः [kāṭḥ], A well, hole, ditch; Rv.1.16.6; श्लोणया काटमर्दति Av.12.4.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काट m. (= कर्तfrom which it is derived Naigh. iii , 23 )deepness , hole , well( Sa1y. ) RV. i , 106 , 6 AV. xii , 4 , 3 MaitrS. iii , 12 , 12 A1pS3r. xvii , 2.

"https://sa.wiktionary.org/w/index.php?title=काट&oldid=495657" इत्यस्माद् प्रतिप्राप्तम्