अत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्र, व्य, एतद् + सप्तम्यर्थे त्रल् एतद्शब्दस्य अशा- देशः) एतस्मिन् । एखाने इति भाषा । एतच्छब्दस्य सप्तप्यास्त्रादेशे रूपोऽयं ॥ (अपि सन्निहितोऽत्र कुलपतिः ॥ इति शाकुन्तले ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्र¦ अव्य॰ अस्मिन् एतस्मिन् वा इदम् + एतद्--वा सप्तम्या-स्त्रल् प्रकृतेरश्भावश्च। अस्मिन् एतस्मिन् वेत्यर्थे।
“कोऽत्रभूमिबलये जनान् मुधेति” माघः। न त्रायते केनापित्रै--बा॰ कर्म्मणि क। अन्यत्राणायोग्ये क्षत्रिये
“प्राणःक्षणितोः प्रक्षत्रमत्रमाप्नोतीति” यच्च न त्रायते केनचिदत्रंक्षत्रं प्राप्नीत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्र¦ ind. In this place, here, hereein. E. त्र being substituted for the termination of the seventh case of इदम् this.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्र [atra], (अत्रा Ved.) ind. [अस्मिन् एतस्मिन् वा, इदं-एतद् वा सप्तम्याः त्रल् प्रकृतेः अश्भावश्च Tv.]

In this place, here; अपि संनिहितो$त्र कुलपतिः Ś.1.; अत्र गृह्यते अत्र गृह्यते K.119 here-here i. e. just now.

In this respect, matter, or case; as to this, (serving the purpose of अस्मिन् विषये or of the forms अस्मिन् or एतस्मिन्, अस्याम्, &c. with a substantive or adjectival force); अहिंसा परमो धर्म इत्यत्र ऐकमत्यम् H.1; अलं प्रयत्नेन तवात्र R.3.5; भवन्तमेवात्र गुरुलाघवं पृच्छामि Ś.5; तदत्र परिगतार्थं कृत्वा Ś.6 informing him of this matter.

There, in that direction.

Then, at that time (Ved.); कः को$त्र भोः who is there? which of the servants is in attendance? who waits there? (used in calling out to one's servants &c.; cf. Hindustāni Kaun hai). -Comp. -अन्तरे adv. in the meanwhile, meantime. अत्रान्तरे श्रवणकातरतां गतो$स्मि Ś. 3.1. -दध्न a. (ध्नी f.) reaching so far up; as tall as this. -भवत् (m. भवान्) an honorific epithet meaning 'worthy', 'revered', 'honourable', 'your or his honour', and referring to a person that is present or near the speaker, (opp. तत्रभवत्); ˚भवती f. 'your or her lady-ship' (पूज्ये तत्रभवानत्रभवांश्च भगवानपि); अत्रभवान् प्रकृतिमापन्नः Ś.2; वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये Ś.1.

अत्र [atra], a. Ved. Not giving or enjoying protection. Bṛi. Up. -त्रः Ved. [अद्>-त्रन्] An eater, devourer; a demon, Rākṣasa. -त्रम् Food. अत्राण्यस्मै षड्भिः संभरन्ति Rv.1.79.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्र/ अ-त्र ind. (or Ved. अ-त्रा)(fr. pronominal base अ; often used in sense of loc. case अस्मिन्) , in this matter , in this respect

अत्र/ अ-त्र ind. in this place , here at this time , there , then.

अत्र/ अ-त्र mfn. ( त्रस्) , (only for the etym. of क्षत्त्र) , " not enjoying or affording protection " Br2A1rUp.

अत्र m. (for अत् त्र, fr. अद्) , a devourer , demon RV. AV. , a राक्षस.

अत्र n. (for अत्-त्र) , food RV. x , 79 , 2.

अत्र etc. See. s.v.

"https://sa.wiktionary.org/w/index.php?title=अत्र&oldid=485062" इत्यस्माद् प्रतिप्राप्तम्