आर्द्रता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्द्रता¦ f. (-ता)
1. Moisture, wetness.
2. Tenderness, softness.
3. Eresh- ness, greenness. E. आर्द्र and तल् affix; also आर्द्रत्वं।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्द्रता [ārdratā], Wetness, moisture, freshness, tenderness, softness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्द्रता/ आर्द्र--ता f. wetness , moisture

आर्द्रता/ आर्द्र--ता f. freshness , greenness

आर्द्रता/ आर्द्र--ता f. softness , tenderness.

"https://sa.wiktionary.org/w/index.php?title=आर्द्रता&oldid=491258" इत्यस्माद् प्रतिप्राप्तम्