वृहत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृहत्¦ त्रि॰ तु॰ वृह--अति। महति अमरः स्त्रियां गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृहत्¦ mfn. (-हन्-हती-हत्)
1. Great, large.
2. Great, much. f. (-हती)
1. A small kind of egg-plant, (Solanum melongena.)
2. A kind of prickly nightshade, (Solanum hirsutum.)
3. A large lute.
4. A form of metre, the stanza of which consists of thirty-six syllables.
5. A mantle, a wrapper.
6. A reservoir, a place containing water.
7. Speech. E. वृह् to grow or increase, Una4di aff. अति, with the effect of the participial aff. शतृ |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृहत् See. बृहत्under2. बृह्.

"https://sa.wiktionary.org/w/index.php?title=वृहत्&oldid=282249" इत्यस्माद् प्रतिप्राप्तम्