अधिराज्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिराज्य¦ न॰ अधिकं राज्यं प्रा॰ स॰। साम्राज्ये।
“अत्यन्यान् पृथिवीपालान् पृथिव्यामधिराज्यभागिति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिराज्य¦ n. (ज्यं) Empire, supreme sway. E. अधि, and राज्य kingdom.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिराज्यम् [adhirājyam] ष्ट्रम् [ṣṭram], ष्ट्रम् [अधिकृतं राज्यं राष्ट्रम् अत्र]

Imperial or sovereign sway, supremacy, sole sovereignty, imperial dignity, an empire.

N. of a country.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिराज्य/ अधि-राज्य n. supremacy , imperial dignity

अधिराज्य/ अधि-राज्य n. an empire

अधिराज्य/ अधि-राज्य n. N. of a country.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ADHIRĀJYA : A Kingdom in ancient India, described in Bhīṣma Parva, Chapter 9, Verse 44. Today this place is known as Rewa.


_______________________________
*14th word in right half of page 2 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अधिराज्य&oldid=485350" इत्यस्माद् प्रतिप्राप्तम्