कादम्बः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बः, पुं, (कदम्बे समूहे भवः । कदम्ब + अण् ।) कलहंसः । वालि हा~स् इति भाषा । इत्यमरः । २ । ५ । २३ । (यथा रघुः । १३ । ५५ । “क्वचित् खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्व्क्तिः” ॥) अस्य मांसस्य गुणाः । वायुरक्तपित्तनाशित्वम् । भेदकत्वम् । शुक्रकारित्वम् । शीतत्वञ्च । इति राजवल्लभः । (कदम्ब एव । स्वार्थे अण् ।) कदम्ब- वृक्षः । इत्यमरटीकायां भरतः ॥ (कदम्बस्येदमिति व्युत्पत्त्या अण् । कदम्वसम्बन्धिनि, त्रि । कदम्ब- कुसुमम् । यथा रघुः १३ । २७ । “गन्धश्च धाराहतपल्वलानां कादम्बमर्द्धोद्गतकेसरञ्च” ॥) वाणः । इति मेदिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बः [kādambḥ], [cf. Uṇ.4.83]

A kind of goose (कलहंस); क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव भूमिः R.13.55; Ṛs.4.9.

An arrow; कादम्बानामेकपातैरसीव्यम् Śi.18.29; cf. कादम्बमार्गणशराः Ak.

A sugar-cane.

The Kadamba tree. -म्बम् Flower of the Kadamba tree; कादम्बमर्धोद्गतकेसरं च R.13.27.

"https://sa.wiktionary.org/w/index.php?title=कादम्बः&oldid=495702" इत्यस्माद् प्रतिप्राप्तम्