प्राकृतिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राकृतिकः, त्रि, (प्रकृति + ठञ् ।) प्रकृति- विकारः । प्रकृतिसम्बन्धी । यथा, -- “एवं सर्व्वे प्राकृतिकाः श्रीकृष्णं निर्गुणं विना ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥ (प्रलयविशेषे, पुं । यथा, विष्णुपुराणे । १ । ७ । ३८ । “नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्बिज ! । नित्यश्च सर्व्वभूतानां प्रलयोऽयं चतुर्व्विधः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राकृतिक¦ त्रि॰ प्रकृत्या निर्वृत्तः ठञ्। प्रकृतिसाध्ये स्वभावसिद्धे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राकृतिक¦ mfn. (-कः-की-कं) Belonging or relating to Prakriti4, nature or matter, material, natural, illusory, &c. E. प्रकृति, and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राकृतिक [prākṛtika], a. (-की f.) [प्रकृत्या निर्वृत्तः ठञ्]

Natural, derived from nature; क्षात्रं प्राकृतिकं तेजो ब्राह्मं यस्य विशिष्यते Mv.7.39.

Illusory.

Vulgar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राकृतिक mf( ई)n. relating to प्र-कृतिor the original element , material , natural , common , vulgar Sa1m2khyak. Pur. Tattvas.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of Pralaya. भा. XII. 4. 5-6. वा. १०४. ११०.

"https://sa.wiktionary.org/w/index.php?title=प्राकृतिक&oldid=433365" इत्यस्माद् प्रतिप्राप्तम्