द्वार्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वार्¦ स्त्री द्वारयति क्विब्वचीत्या॰ उणा॰ क्विप्।

१ गृहनिर्ग-मनस्थाने अमरः।

२ उपाये च
“आद्यहेतुता तद्द्वारा” सां॰ सू॰
“मरुद्भ्य इति तु द्वारि” मनुः
“विदश्य निम्बप-त्राणि नियता द्वारि वेश्मनः” याज्ञ॰
“वि श्रयन्तामृता-वृधो द्वारो देवीरसश्चतः” ऋ॰

१ ।

१३ ।


“यथाविवृतायांद्वारि द्वारा प्रपद्येत” शत॰ ब्रा॰

११ ।

१ ।

१२

२ द्वाःस्थ द्वाःस्थितःअमरः। उपाये ज्ञानद्वारा भवेन्मुक्तिः” ज्ञानशास्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वार्¦ f. (-द्वाः)
1. A door, a gate.
2. A means, an expedient, a medium or way by which any thing takes place or is effected. E. द्वृ to cover or hold, in the causal form, affix विच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वार् [dvār], f.

A door, gate; विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः Y.3.12; Ms.3.88.

Access, way.

A means, an expedient. (द्वारा 'by means of', 'through'). -Comp. -ग a. coming to the door; विलोक्याजं द्वार्गं कपटलघुकायं सुररिपुः Viṣṇumahimna S.9. -बाहुः a door-post. -स्थः, -स्थितः (द्वाःस्थः, द्वास्थः, द्वाःस्थितः, द्वास्थितः) a door-keeper, porter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वार् (fr. द्वृ?) , gate , door , entrance or issue , fig. expedient , means , opportunity( instr. राifc. by means of , by) RV. AV. S3Br. Mn. MBh. Ka1v. etc. [ cf. 1. दुर्, 1. दुरand द्वार; Gk. ? ; Lat. fores ; Slav. dvi8ri8 ; Lit. , du4rys ;Got , daur ; Old Sax. dor etc. ]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dvār is frequently used from the Rigveda[१] onwards[२] to denote the ‘door’ of a house. The later form, Dvāra, has the same sense.[३] Cf. Gṛha. The ‘door-fastener’ is called Dvārapidhāna in the Śatapatha Brāhmaṇa.[४]

  1. i. 13, 6.
  2. Av. viii. 3, 22;
    xiv. 1, 63;
    Vājasaneyi Saṃhitā, xxx. 10;
    Śatapatha Brāhmaṇa, xi. 1, 1, 2;
    xiv. 3, 1, 13, etc.
  3. Śatapatha Brāhmaṇa, i. 6, 1, 19;
    iv. 3, 5, 9;
    6, 7, 9;
    xi. 4, 4, 2, etc. Av. x. 8, 43, has nava-dvāra, ‘having nine openings,’ of the body.
  4. xi. 1, 1, 1. Cf. dvāra-bāhū, ‘doorposts,’ in Lāṭyāyana Śrauta Sūtra, i. 3, 1;
    ii. 3, 9.
"https://sa.wiktionary.org/w/index.php?title=द्वार्&oldid=500426" इत्यस्माद् प्रतिप्राप्तम्