अपेक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षा, स्त्री, (अप + ईक्ष + भावे अ, स्त्रियां टाप् ।) कार्य्यनिमित्तयोरन्योन्याभिसम्बन्धः । इति सुपद्मटीकायां विष्णुमिश्रः ॥ आकाङ्क्षा । यथा, -- “सा प्रक्रिया या कथमित्यपेक्षा” । इति वेदा- न्तटीकायां वाचस्पतिमिश्रः ॥ (आकाङ्क्षा । अभि लाषः । आशा । “अपेक्षा भिक्षायामपि किमपि चेतः स्त्रपयति” । इति शान्तिशतके । प्रयत्नः । अनुरागः । सम्मा- नना । “अलब्धं चैव लिप्सेत लब्धं रक्षेदपेक्षया । रक्षितं वर्द्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत्” ॥ इति मनुः । पर्य्यालोचनं । विचारः । अनुचि- न्तनं । “सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः” । इति रघुवंशे । “न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय” । इति मेघदूते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षा¦ स्त्री अप + ईक्ष--भावे अ।

१ आकाङ्क्षायां, सा च शाब्द-बोधजनिका
“यत्पदेन विना यस्यानुभावकता भवेदित्युक्तातत्पदे पदवत्त्वरूपा। अपेक्षायाञ्च प्रायशोवृत्तिर्नेष्यते
“सापेक्षे प्रत्ययो न स्यात् समासो वा कथञ्चन। सापेक्षंतद्विजानीयादसमस्तविशेषणम्” यथा प्रवीर पुत्रकाम्यतिऋद्धस्य राजमातङ्ग इत्यादौ प्रत्ययसमासौ न स्तः।
“सापेक्ष-त्वेऽपि गमकत्वात् समास” इति भाष्योक्तेः देवदत्तस्य गुरु-कुलसमित्यादौ समासः इति भेदः।

१ प्रयोजकावे तच्चज्ञाने स्थितौ उत्पत्तौ वा इतरस्यानुरोधित्वम् ज्ञा-नादिकार्य्ये च यस्य यत्पदार्थान्तरज्ञानाद्यनुरोधः तस्यतदपेक्षा। अतएव तर्कग्रन्थे जगदीशेन
“स्वापेक्षापादकःप्रसङ्ग आत्माश्रयः अपेक्षा च ज्ञप्तावुत्पत्तौ स्थितौ चग्राह्येत्यभिधाय एतद्घटज्ञानं यद्येतद्घटज्ञानजन्यं स्यादे-तद्घटज्ञानभिन्नं स्यादिति ज्ञप्तौ। घटोऽयं यद्येतद्घटजनकःस्यात् एतद्घटभिन्नः स्यादिति उत्पत्तौ, अयं घटः यद्येतद्घट-वृत्तिः स्यात् तथात्वेनोपलभ्येतेति स्थितौ च” स्वापेक्षा-पेक्षितत्वे उदाहृतम्। अनतिदूरे च
“अपेक्षा चात्र साक्षात्-परम्परासाधारणी ग्राह्ये” त्युक्तम्। तेन साक्षात् परम्परयावा स्वज्ञानादिप्रयोजकतैवापेक्षेति निष्कर्षः। स्वग्रहसापेक्षग्रहसापेक्षग्रहकत्वमन्योन्याश्रयलक्षणम्।

३ अनुरोधे
“सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः” रघुः।

४ स्पृहायाञ्च
“समुगोढेषु कामेषु निरपेक्षः परिव्रजेदिति”
“अध्यात्मरतिरासीत निरपेक्षोनिरामिष इति” च मनुः।
“मिरपेक्षः विगतस्पृह इति” कुल्लूकभट्टः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षा¦ f. (-क्षा)
1. Expectation, hope.
2. Regard, reference, consideration.
3. Connexion of cause and effect.
4. Absolute connexion, as of an individual with its species.
5. Necessity, need, occasion. E. अप, ईक्ष to see, अङ्, and टाप् affs. [Page040-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षा [apēkṣā] क्षणम् [kṣaṇam], क्षणम् 1 Expectation, hope, desire.

Need, requirement, necessity; निरपेक्ष without hope or need, regardless of; निर्विशङ्का निरुद्विग्ना निरपेक्षा च भैथिली Rām.6. 47.9. द्रोणस्तथोक्तः कर्णेन सापेक्षः फाल्गुनं प्रति (उवाच) Mb.12. 2.12. सापेक्षत्वे$पि गमकत्वात्समासः; अनपेक्षः शुचिर्दक्षः Bg.12.16; or in comp.; स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः Ś.7.15 awaiting kindling.

Consideration, reference, regard, with the obj. in loc. case; more usually in comp.; मध्यभङ्गानपेक्षम् Ratn.1.15 regardless of; the instr. and sometimes loc. of this word frequently occur in comp. meaning 'with reference to', 'out of regard for', 'with a view to', 'for the sake of'; सा$पि कार्यकरणापेक्षया क्षुरमेकमा- दाय तस्याभिमुखं प्रेषयामास Pt.1; नियमापेक्षया R.1.94; वृषला- पेक्षया Mu.1; पौरजनापेक्षया 2 out of regard for; किमकौश- लादुत प्रयोजनापेक्षया 3 with a view to gain some object; प्रथमसुकृतापेक्षया Me.17; दण़्डं शक्त्यपेक्षम् Y.2.26, in proportion to, in accordance with; अत्र व्यङ्ग्यं गुणीभूतं तदपेक्षया वाच्यस्यैव चमत्कारिकत्वात् K. P.1 as compared with it.

Connection, relation, dependence as of cause with effect or of individual with species; शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः Ak.

Care, attention, heed; देशा$पेक्षास्तथा यूयं यातादायाङ्गुलीयकम् Bk.7.49.

respect, reference.

(In gram.) = आकाङ्क्षा q. v. -Comp. -बुद्धिः (In Vaiśeṣika Phil.) the distinguishing perception by which we apprehend 'this is one', 'this is one' &c. and which gives rise to the notion of duality; see Sarva. chap. 1 where अपेक्षाबुद्धिः = विनाशकविनाशप्रति- योगिनी बुद्धिः; cf. Bhāshā P. द्वित्वादयः परार्धान्ता अपेक्षाबुद्धिजा मताः । अनेकाश्रयपर्याप्ता एते तु परिकीर्तिताः ॥ अपेक्षाबुद्धिनाशाच्च नाश- स्तेषां निरूपितः । 17-8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षा/ अपे f. looking round or about , consideration of , reference , regard to (in comp. ; rarely loc. )

अपेक्षा/ अपे f. dependence on , connection of cause with effect or of individual with species

अपेक्षा/ अपे f. looking for , expectation , hope , need , requirement

"https://sa.wiktionary.org/w/index.php?title=अपेक्षा&oldid=487288" इत्यस्माद् प्रतिप्राप्तम्