जला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जला f. N. of a river MBh. iii , 10556.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jalā  : f.: Name of a river.

Flowing near the river Yamunā (jalāṁ …yamunāṁ abhito nadīm); King Uśīnara offered a sacrifice there and surpassed Indra 3. 130. 17.


_______________________________
*5th word in left half of page p356_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jalā  : f.: Name of a river.

Flowing near the river Yamunā (jalāṁ …yamunāṁ abhito nadīm); King Uśīnara offered a sacrifice there and surpassed Indra 3. 130. 17.


_______________________________
*5th word in left half of page p356_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जला&oldid=445286" इत्यस्माद् प्रतिप्राप्तम्