पिपीलिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपीलिका, स्त्री, (पिपीलक + टापि अत इत्वम् ।) हीनाङ्गी । इति हेमचन्द्रः । ४ । २७३ ॥ क्षुदे पि~पीडा इति भाषा ॥ तत्पर्य्यायः । पिपी- लिकः २ पिपीलः ३ पीलकः ४ । इति शब्द- रत्नावली ॥ पिपीली ५ पिपिली ६ स्त्रीसंज्ञा ७ । इति राजनिर्घण्टः ॥ हीरा ८ । इति त्रिकाण्डशेषः ॥ (यथा, हरिवंशे । २४ । ४ । “श्रुत्वा तु याच्यमानां तां क्रुद्धां सूक्ष्मपिपीलि- काम् । ब्रह्मदत्तो महाहासमकस्मादेव चाहसत् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपीलिका [pipīlikā], A female ant; मणिमयमन्दिरमध्ये पश्यति पिपीलिका छिद्रम्. -Comp. -परिसर्पणम् the running about of ants.-मध्य a. N. of a kind of fast; cf. Kull. on Ms.11.216.

पिप्पटा (डा) A kind of sweetmeat.

Sugar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपीलिका/ पिपी f. See. s.v.

पिपीलिका f. the common small red ant or a female ant AV. etc. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the love quarrels between two ants, husband and wife, the husband having given pieces of मोदक to some other she ant, the wife ant resented, the husband repented and promised to behave better in future; फलकम्:F1: M. २०. ३९.फलकम्:/F march- ing north they forebode evil. फलकम्:F2: Ib. २३८. 7.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pipīlikā in the Atharvaveda[१] and later[२] denotes an ‘ant,’ the form of the word referring doubtless not so much to the small species of ant, as it is taken in the later lexicons,[३] but rather to the insect's tiny size, which would naturally be expressed by a diminutive formation of the name. The form Pipīlaka[४] is found in the Chāndogya Upaniṣad.[५]

  1. vii. 56, 7. Cf. xx. 134. 6.
  2. Maitrāyaṇī Saṃhitā, iii. 6, 7;
    Pañcaviṃśa Brāhmaṇa, v. 6, 10;
    xv. 17, 8;
    Bṛhadāraṇyaka Upaniṣad, i. 4, 9. 29 (Mādhyaṃdina = i. 4, 4, 16 Kāṇva);
    Nirukta, vii. 13;
    Aitareya Āraṇyaka, i. 3, 8;
    ii. 1, 6.
  3. St. Petersburg Dictionary, s.v.
  4. Cf. kanīnaka beside kanīnikā, ‘pupil of the eye.’
  5. vii. 2, 1;
    7, 1;
    8, 1;
    10, 1.

    Cf. Zimmer, Altindisches Leben, 97;
    Edgerton, Journal of the American Oriental Society, 31, 128.
"https://sa.wiktionary.org/w/index.php?title=पिपीलिका&oldid=500952" इत्यस्माद् प्रतिप्राप्तम्